Book Title: Samyaktva Prakaran
Author(s): Jayanandvijay, Premlata N Surana
Publisher: Guru Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 374
________________ परिशिष्ट मूलगाथार्द्ध चंद दम-पवर हरि-सूर - रिद्धि- पयनिवह पढमवन्नेहिं । छहं जीवनिकायाण संजमो जेण पावए भंगं । छव्हिजीवनिकाउ विराहइ पंच वि इंदिय जो न वि साहइ । जइ खमसि तो नमिज्जसि छज्जइ नामपि तुह खमासमणो । जइ विहु सकम्मदोसा मणयं सीयंति चरणकरणेसु । जन्न तयट्ठा कीयं ने य वयं नेय गहियमन्नेसिं । जम्हा न मुक्खमग्गे मुत्तूणं आगमं इह पमाणं । जस्सट्ठा आहारो आरंभो तस्स होइ नियमेण । जा संजमया जीवेसु ताव मूला य उत्तरगुणा य । जावज्जीवं आगमविहिणा चारित्त पालणं पढमो । जिणगुरुसुयभत्तिरओ हियमियपियवयणजंपिरो धीरो । जिणपवयणवुडिकरं पभावगं नाण- दंसण-गुणाणं । जिणपवयणवुढिकरं पभावगं नाणदंसणगुणाणं । जिणपवयणवुकरं पभावगं नाणदंसणगुणाणं । जिणभवणकारणविही सुद्धा भूमीदलं च कट्ठाई । जिणभवणबिंबठावण जत्तापूआय सुत्तओ विहिणा । जिणभवणर्विवपूयाकरणं कारावणं जईगंपि । जिणभवणे अहिगारो जइणो गिहिणो वि गच्छपडिबद्धा । जिणमंदिर भूमिए दसगं आसायणाण वज्जेह । जयपरसो नियनि मन्झत्यो देशकालभावन्नू । जीव म वहह म अलियं जंपह म अप्पं अप्पह कंदप्पह । जीवदयसच्चवयणं परधणपरिवज्जणं सुसीलं च । जीवा सुसिणो तं सिमि तं संजमेण सो देहे । जीवाइनवपयत्थे जो जाणइ तस्स होइ सम्मतं । जीवाजीवा पुन्नं पावासव संवरो य निज्जरणा । जे सकिलिद्रचित्ता माहठाणमि निच्चतल्लिच्छा । जे बंभचेरस्स वयस्स भट्ठा उडुं ति पाए गुणसुट्ठियाणं । जे मज्झत्था धम्मत्थिणो य जेसिं च आगमे दिट्ठी । जो भइ नत्थि धम्मो न य सामइयं न चेव य वयाई । जं जीवमसोहिकरं पासत्यपमत्तसंजयाईहिं जं जीयं सोहिकरं संवेगपरायणेण दंतेण । तत्तो व अप्पमते नियडि अनियडि बायरे हुमे । तत्तो य अहक्खायं सव्वम्मि जीवलोगंमि । तम्हा कम्माणीयं जे उ मणो दंसणंमि पयइज्जा । तम्हा सइ सामत्थे आणाभट्ठमि नो खलु उवेहा । तवसंजमेहिं निज्जर पाणिवहाईहिं होइ बंधुति । तस्स पुणो नामाई तिनि महत्थाई समयमणियाई । तह एगसाडणं उत्तरसंगेण जिणहर पवेसो । तह अट्ठिअट्ठि मज्जाणु रायरत्ता जिर्णिदपन्नत्तो । ता आणाणुमयं नं तं चैव बुहेहिं सेवियच्वं । ता कइया तं सुदिनं सा सुतिही तं भवे सुनक्खतं । ता तुलियानियबाणं सत्ती जहागमं जयंताणं । ता तेसिं असढाणं जहसत्ति जहागमं जयंताणं । ता दव्वओ य तेसिं अरत्तदुद्वेण कज्जमासज्ज । पृष्ठ | मूलगाथार्द्ध ३२३ २०३ २५४ २६२ २१७ २३८ २१८ २३३ २५८ २०३ ३०६ ८३ ८३ ८३ २५ २०३ १७६ १७६ ८१ २४३ २१९ ८७ २२३ २८३ २६७ २३८ २६४ ३२३ २५७ २६४ २६४ २७६ २७३ २८८ २६५ २८३ २४ ७८ २०६ २१८ २२० २६१ २५६ २६६ सम्यक्त्व प्रकरणम् पृष्ठ २६ २०५ ७८ ७८ २४७ ३१७ २०४ २५ २४८ ८१ २३८ ३१९ ७८ तित्थगराणामूलं नियमा धम्मस्स तीइ वाघाए। तित्ययरुदेसेण वि सिढिलिन्न न संजमं सुगइमूलं । तिदिसि निरिक्खण विरई तिविहं भूमीपमन्नणं चैव । तिन्नि निसीहि य तिन्नि य पयाहिणा तिन्नि चेव य पणामा । तिन्नि वि रयणइ देइ गुरु सुपरिक्खियइं न जस्स । ते धन्ना ताण नमो तिच्चिय चिरजीविणो बुहा ते य । तंत्थि भुवणमज्झे आकम्मं न जं कयं तस् तं नमह तं पसंसह तं झायह तस्स सरणमल्लियह। तं सुगुरुसुद्धदेसणमंत क्खरकन्नजावमाहप्पं । तंबोलपाणभोयणपाणहथीभोगसूयणनिडवणं । तुंबय-दारुय-मट्टीपत्तं कम्माइदोसपरिमुक्कं । दण पाणिनिवहं भीमे भवसायरंमि दुक्खत्तं । दव्वाण सचित्ताणं विउसरणमचित्तदव्वपरिभोगो । दुगंधमलिणवत्थस्स खेलसिंघाणजल्लजुतस्स । दुप्पसहंतं चरणं जं भणियं भगवया इह खेत्ते । दुलहा गुरु कम्माणं जीवाणं सुद्ध धम्मबुद्धी वि दुविहं लोइयमिच्छ्रं देवगयं गुरुगयं मुणेयव्यं । दूसमकालसरुवं कम्मवसितं च सव्वजीवाणं । दूसमकाले दुल्लहो विहिमग्गो तंमि चेव कीरंते । | देवहरयंमि देवा विसयविसमोहिया वि न कया वि । देवोर धम्मो मग्गोर साहू४ तत्ताणि चैव समत्तं । देवं गुरुं च धम्मं च भवसायरतारयं । देसकुल जाइरूवी संघयणी धीजुओ अणासंसी । दो जाणू दुन्नि करा पंचमंग हो उत्तमंगं तु । धन्नाणं विहिजोगो विहिपक्खाराहगा सया धन्ना । धम्मन्नु धम्मकत्ता य सया धम्मपरायणो । धम्मरयणस्स जुग्गो अक्खुद्दो रुववं पगइसोमो । धम्मा धम्मागासा तियतियभेया तहेव अद्धा य । धम्माधम्मापुग्गलनह कालो पंच हुंति अजीवा । धाई दुइ निमित्ते आजीव वणीमगे तिगिच्छा य । न विणा तित्थ नियंठेहिं ना तित्था य नियंठया । नरविबुहेसरसुक्खं दुःखं चिय भाव व मन्नतो नाणं पंचवियप्पं अन्नाणतिगं च सव्वसागारं । नारय - तिरिय नरामरभवेसु निव्वेयओ वसई दुक्खं । निग्गंधलिणायाणं पुलाबसहियाण तिण्ड वुच्छेओ । निडीवणारकरण असहाऽणुचिय आसणाई य । निष्फाइऊण एवं निणभवणं सुंदर तर्हि नियं गतेणं चिय लोगनायसारेण इत्थ होअव्वं । पडिकमणे चेहरे भोयणसमयंमि तह य संवरणे । पढमं वयाण छक्कं कायछक्कं अकप्पगिहिभायणं । पत्तभवन्नवतीरं दुहदवनीरं सिवंबतरुकीरं । पयईए कम्माण विद्याणि वा विवागमसुर्हति । पयडो सेसतियत्थो तत्तो नाउण एय तिय दसगं । परियहिए अभिदुम्मिन्न मालोहडे इ च । 325 २०२ २५७ १७६ २८४ २६७ २१८ ८२ २२ २४८ २४३ ७९ ७७ २४८ १७४ २८२ २८२ २२४ २५७ ३१८ २७५ ३१९ २५६ ८२ ३० २१७ ८० *** २२१ २ ३१८ ८० २२३

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382