Book Title: Samyaktva Prakaran
Author(s): Jayanandvijay, Premlata N Surana
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
परिशिष्ट
सम्यक्त्व प्रकरणम्
पृष्ठ
पृष्ठ
२२३
मूलगाथार्द्ध सुगई हणंति तेर्सि धम्मियजणनिंदणं करेमाणा । सुज्जि धम्मु सचराचरजीवहंदयसहिउ । सुत्त भणिएण विहिणा गिहिणा निव्याणमिच्छमाणेण । सुयसायरो अपारो आउं थोअंजिआ य दुम्मेहा। सूत्ते अत्थे कुसला उस्सग्गववाइए तहा कुसला ।
२३२ २६९
२३४
२७२ २०७
पृष्ठ
२५
२२२
२२२
२२१
२६९ २३५
| मूलगाथार्द्ध २०६ सोलस उग्गमदोसा सोलस उप्पायणाए दोसा उ। २४८ संकिय मक्खिय निक्खित्त पिहिय साहरिय दायगुम्मीसेय । ७७ संगुलजोयणलक्खो समहिओ नव बारसुक्कसो विसओ ।
संथरणम्मि अशुद्धं दुण्ह वि गिण्हत दितयाण हियं । २०६ संवत्सराणि बारस राइदिय हुंति अठणपन्नासा ।
हुज्ज हु वसणपत्तो सरीर दोबल्लयाइ असमत्थो । अन्य गाथाएँ पृष्ठ गाथार्द्ध
कंसेसु कंसपाएसु कुंडमोएसु वा पुणो । २७९ गोयमा! तित्थे हुज्जा, नो अतित्थे हुज्जा।
चोएइ चेइयाणं खित्तहिरन्ने य गामगेहाई । चैत्यान्तः शोभने लग्नेऽधिवास्योचितपूजया। छद्रुमदसमदुवालसेहिं मासद्धमासखवणेहिं । छावलियं सासाणं समहिअ तेतीससागर चउत्थं । जइ वि न आहाकम्मं भत्तिकयं तह वि वज्जयन्तेहिं ।
जह सरणमुवगयाणं जीवाण निकिंतइ सिरे जो उ । २०३ जा जस्स ठिइ जा जस्स संतई पुव्वपुरिस कयमेरा । २०३ जावइया उस्सग्गा तावइया चेव हुंति अववाया । २२२ तत्थ करंतुव्वेहं सा जा भणिया उ तिगरणविसोही ।
तम्हा जहुत्तदोसेहिं वज्जियं निम्ममो निरासंसो । २६५ ता एयं मे वित्तं जमित्थमुवओगमेइ अणवरयं।
तिन्नि वा कई जाव थुईओ तिसिलोईया । तिविहो होइ कुसीलो नाणे तंह दंसणे चरित्ते य ।
थी वज्जियं वियाणह इत्थीणं जत्था ठाणरुवाई। २६२ दव्वमणोजोगेणं मणनाणीणं अणुत्तरसुराण ।
दुब्मिगंधमलस्साऽवि, तणुप्पेसण्हाणिया । २६३ देसंमि उ पासत्थो सिज्जायरभिहडनीयपिंडं च । ३१९ दंसणविणए आवस्सए य सीलव्वए निरइयारो ।
धित्तव्यमलेवकडं लेवकडेमाहु पच्छकम्माई। २८९ न ते नरा दुर्गतिमाप्नुवन्ति, न मूकतां नैव जड स्वभावम् । २६३ न वि किंचि अणुन्नायं पडिसिद्धं वा वि जिणवरिंदेहि । २७१ नाणस्स होइ भागी थिरयओ दंसणे चरित्ते य ।
निगिणस्स वावि मुंडस्स दीहरोमनहसिणो ।
निर्जरणलोकविस्तर धर्मस्वाख्याततत्त्वचिन्ताश्च । ३१९ निसग्गुवएसंरुइ आणारुइ सुत्तबीयरुइमेव ।
पडिक्कमओ गिहिणो वि हु सत्तविहं पंचहा उ इयरस्स । २३६ पडिबुझिसंति इहं दह्ण जिणिंद बिंबमकलंक।
परस्रीसङ्गमो ह्यत्र परमं वैरकारणम् । २३४ पसुपंडगेसु वि इहं मोहानलदीवायाण जं होइ ।
पासत्थाइएसुं संविग्गेसुंच जत्थ संमिलइ । २६२ पिच्छिस्सं इत्थ अहं वंदणगनिमित्तमगए साहू।
पुढविदगअगणिमारुय वणस्सइ बितिचउपणिदिअजीवे ।
गाथाद्ध अक्कसुरहीण वीरं कक्कूर रयणाई पत्थरा दो वि। अणबंधोदयमाउगबंधं कालं पि सासणो कुणइ । अणहीया खलु जेणं पिंडेसणसिज्जवत्थ पाएसा । अपुव्वनाणगहणे सुयभत्ती पवयणे पभावणया । अयप्पमाणमित्तो चउदिसिं होइ अवग्गहो गुरुणो । अरिहंत सिद्ध पवयण गुरु थेर बहुस्सुए तवस्सीसु । अवरमसंखिज्जंगुल भागा उ नयणवज्जाणं । अवलम्बिऊण कज्जं जं किंची आयरन्ति गीयत्था । अष्टपुष्पी समाख्याता, स्वर्गमोक्षप्रसाधिका । अहिंसा सत्यमस्तेयं ब्रह्मचर्यमसङ्गता।। उउबद्धम्मि न अनला१ वासावासासु दो वि नो सेहो । आचेलकुद्देसिय-सिज्जायर-रायपिंड-किइकम्मे । आणाभंगं दट्टुं 'मज्जत्था मु' ति ठंति जे तुसिणी । आयरिय उवज्झाए थेर तवस्सी गिलाए सेहाण । आयारव-मवहारव-ववहारु-व्वीलए-पकुव्वी य । आयारे सूयविणए विक्खिणे चेव होइ बोद्धव्वे । आलावो संवासो वीसंभो संथवो पसंगो य । आलोयणपडिक्कमणे मीसाविवेगे तहा वि उसग्गे । आवस्सगाईयाइं न करे अहवा वि हीणमहियाई । उक्कोसदसणेणं भंते कइहिं भवग्गहणेहि सिज्जिज्जा । उत्सुत्तमायरंतो उस्सुत्तं चेव पन्नवेमाणो । उवसामगसेढिगयस्स होइ उवसमियं तु सम्मत्तं । ओसन्नो वि य दुविहो सव्वे देसेय तत्थ सव्वंमि । औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः । करणे जोगे सन्ना इंदिय भोमाइ समणधम्मे य । कलहकरा डमरकरा असमाहिकरा अनिव्वुइकरा य । कह तं भन्नइ सुक्खं सुचिरेण वि जस्स दुक्खमल्लियइ । कार्मणशरीरयोगी चतुर्थक पञ्चमे तृतीये च । कालाइक्कंतुवटाणा अभिकंत मणभिकंताय । काले सूइभूएणं विसिट्ठपुष्फाइएहिं विहिणा। काहं अच्छित्तिं अदुवा अहीहं, तवोवहाणेसु अणुज्जमिस्सं । किइकम्मं च पसंसा सुहशीलजणंमि कम्मबंधा य । कुलनिस्साए विहरइ ठवणकुलाणि य अकारणे विसइ । कोऽत्र स्वतन्त्रात्मा निवसेद् भवचारके।
३२१ २४१
२४२
२६३
१७५
२३४
२३९
२६४
327

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382