Book Title: Samyaktva Prakaran
Author(s): Jayanandvijay, Premlata N Surana
Publisher: Guru Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 379
________________ सम्यक्त्व प्रकरणम् सुवाक्य नहन्त्यर्कोऽपि किं तमः । • न हि कल्पद्रुमाकाङ्क्षी करीरे कुरुते रतिम् । न हि दोलायमानानां जायन्ते कार्यसिद्धयः । नाऽदत्वा स्वफलं कर्म येन याति निकाचितम् । नादत्त्वा स्वफलं कर्म व्यपयात्यर्हतामपि । नाऽपमान्यस्ततः सहो जिनेन्द्रेणापि योऽर्च्यते । • नाऽविधिः श्रेयसे यतः । • नान्यत् प्रतिविधानं हि महादोष विधायिनाम् । नान्वयं ह्यनुरुध्यन्ते राजानः स्वार्थतत्पराः। • नार्थी दोषान् यदीक्ष्यते । • नास्त्यकयं गुरोर्यतः । • निम्बद्रुमाद् भवन्तीह सहकारफलानि किम् । • निः स्वः किं लभते निधिम् । ● निःपुण्यानां भवेत्किं वा चिन्तारलं दृशोः पथि । • नीतिरेषा ही भूभुजम् । नृत्यानि किं केकी विनापि जलदोदयम् । ● नृणां शैली हि दुस्त्यजा। • पतिव्रतात्वमेवेह योषितां ह्यङ्गरक्षकम्। ● प्रणामपर्यन्त एव कोपो महीयसाम्। • प्रतिकूले विधौ कुर्यात् पौरुषं पुरुषस्य किम् ? • प्रभास्फोटेऽपि सूर्यस्य तमः किं न विलीयते । • पासंतो पंगुलो दो धावमाणो य अंधओ। पाषाणोऽपि गुणैौ किं वा देवबुद्धया न पूज्यते । • प्राणिभिलभमूर्च्छालैः किमेकं क्रियते न वा । ● प्राप्तखजूरखाद्यस्य यद्वा किं रोचते खलः । • प्रायस्तृतीयोङ्कवने मयूरोऽपि हि गृह्यते । प्रायेण प्राणिनो येन नीवन्नीचगामिनः । • प्रायेण विशरारूणि प्रेमाणीह शरीरिणाम्। पुरुष: परुषः खलु । • पूज्यादेशो वृधा न हि । • प्रेम्णो किंचिन्न दुःकरम् । ● बलादप्युपसर्प्यन्ति पुंसः पुण्योदये श्रियः । बालादपि हितं ग्राह्ममिति नीति: । भवन्ति बलिनो देवानामपि दानवाः । • भ्रातरिष्टयोगो हि तोषकृत् । • भूर्ति स्वां पात्रसात्कुरुते न कः पृष्ठ १३३ १८० 330 ३०८ २१४ १८५ ८६ عام १०६ * ივ १९८ | १३३ १० २९५ १८८ २९० ५१ २८७ ४८ • पितृतुल्यो बृहद्बन्धुः । ४५ • पुण्याय सतां कथा। १८० • पुरीषमुत्सृजत्य डिम्भश्चेत्तत् त्यज्यते स किम् । ३०१ ६१ १९४ १४३ १४८ २९४ २४५ ११३ ટીક ४३ ३२० ९९ १७२ ५४ १३८ १२७ ६८ • मरीचान्यप्यधीर्वाञ्च्छत्यत्तुं चणकलीलया । मरिचानि न शक्यन्ते चर्वितुं चणकानिव । • महान्तोऽपि बध्यन्ते लोभपाशकैः। • • • • • • सुवाक्य पृष्ठ ३६ २५९ २२८ महान्तः क्षान्तिमन्तः स्युर्जने दोषाऽऽकरेऽपि यत्। २२३ मिषापेक्ष्येव बोधः स्यात् प्रायो हि लघुकर्मणाम् । १८० मुनयः स्थायिनो न यत् । २४९ मुनयो मुनिचर्यासु न प्रमत्ताः कदाऽपि यत् । १८६ मुनीनां शकुनीनां च न यदेकत्रचारिता । १८२ मृते काउन्या प्रति क्रिया । यतः सतीनां वाक्यानि मन्त्रानप्यतिशेरते | • यतो धर्मतुलाः नृपः । यद्वा सन्धात्यागो न किं मृतिः । यद्वा विषयलोलानामनर्थः कोऽत्र दुर्लभः। • यद्वाऽपारे जगत्यस्मिन्नामसाम्यं न दुर्लभम्। यद्वेक्षुवाटजस्यापि स्यान् माधुर्य नलस्य किम् | यदिष्टदर्शनोत्कण्ठा दुर्द्धरा सिन्धुपूरवत् । यन्नार्यः पतिमार्गानुगा इति । येनोदयास्थिते भानौ नान्यत् तेजो विजृम्भते । रक्ते रहो हि युज्यते । रजोभिंगुण्डिता यद्वा मणिरेव मणिर्न किम् ? रागान्धः कुरुते न किम् ? • राजधर्मों हासी शिष्टपालनं दुष्टनिग्रहः । राजानुगो लोकः स्फाति पुण्यानुगा यथा । राजामाज्ञाऽति भैरवा | • • हो रत्ननिधि प्राप्य किं न गृह्णाति जातुचित् ? लोभमूलानि पापानीत्याख्यान्ति शिशवोऽपि यत् । • व्यसनेऽपि महात्मानः प्रतिपन्नं त्यजन्ति किम् ? व्यसनं स्यान्न किं चन्द्रसूर्ययोर्देवयोरपि । • वान्ताशिनो हि जायन्ते कुकुरा एव नापराः । वायोरिव मुनीनां हि कदाचिद् कुत्रचिद् गति: । वर्द्धिशोषक्षमः किं स्यात् प्रौढोऽपि वडवानलः ? विचारानुगुणं प्रायः फलं स्वप्नः प्रयच्छति। विद्यते किमदेयं वा कामिनां कामिनीकृते । • विनोदो ह्यध्वलङ्घकः । विपाकः कर्मणां हहा विषयाणां प्रकोपस्तु यायाज्जन्मान्तरेष्वपि । वीरभोग्या वसुन्धरा। वृष्टौ सत्यां च साधूनां गमनं हि न कल्पते। • वैद् भवपरम्परा | १३३ ५६ २८ عام १४५ ६५ १२ १३९ १२१ २४७ १२६ ५८ १५९ ५९ ३०४ १४६ २४९ १९१ ८८ ६१ १२१ ११८ ११५ 2 X શ્ ५ ११९ १२५ १९१ २९३ ७५ १-१३

Loading...

Page Navigation
1 ... 377 378 379 380 381 382