Book Title: Samyaktva Prakaran
Author(s): Jayanandvijay, Premlata N Surana
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
सम्यक्त्व प्रकरणम्
सुवाक्य
नहन्त्यर्कोऽपि किं तमः ।
• न हि कल्पद्रुमाकाङ्क्षी करीरे कुरुते रतिम् । न हि दोलायमानानां जायन्ते कार्यसिद्धयः । नाऽदत्वा स्वफलं कर्म येन याति निकाचितम् । नादत्त्वा स्वफलं कर्म व्यपयात्यर्हतामपि । नाऽपमान्यस्ततः सहो जिनेन्द्रेणापि योऽर्च्यते । • नाऽविधिः श्रेयसे यतः ।
• नान्यत् प्रतिविधानं हि महादोष विधायिनाम् ।
नान्वयं ह्यनुरुध्यन्ते राजानः स्वार्थतत्पराः।
• नार्थी दोषान् यदीक्ष्यते ।
• नास्त्यकयं गुरोर्यतः ।
• निम्बद्रुमाद् भवन्तीह सहकारफलानि किम् ।
• निः स्वः किं लभते निधिम् ।
● निःपुण्यानां भवेत्किं वा चिन्तारलं दृशोः पथि ।
• नीतिरेषा ही भूभुजम् ।
नृत्यानि किं केकी विनापि जलदोदयम् ।
● नृणां शैली हि दुस्त्यजा।
• पतिव्रतात्वमेवेह योषितां ह्यङ्गरक्षकम्।
● प्रणामपर्यन्त एव कोपो महीयसाम्।
• प्रतिकूले विधौ कुर्यात् पौरुषं पुरुषस्य किम् ? • प्रभास्फोटेऽपि सूर्यस्य तमः किं न विलीयते । • पासंतो पंगुलो दो धावमाणो य अंधओ।
पाषाणोऽपि गुणैौ किं वा देवबुद्धया न पूज्यते । • प्राणिभिलभमूर्च्छालैः किमेकं क्रियते न वा । ● प्राप्तखजूरखाद्यस्य यद्वा किं रोचते खलः । • प्रायस्तृतीयोङ्कवने मयूरोऽपि हि गृह्यते ।
प्रायेण प्राणिनो येन नीवन्नीचगामिनः ।
• प्रायेण विशरारूणि प्रेमाणीह शरीरिणाम्।
पुरुष: परुषः खलु ।
• पूज्यादेशो वृधा न हि ।
• प्रेम्णो किंचिन्न दुःकरम् ।
● बलादप्युपसर्प्यन्ति पुंसः पुण्योदये श्रियः ।
बालादपि हितं ग्राह्ममिति नीति: ।
भवन्ति बलिनो देवानामपि दानवाः ।
• भ्रातरिष्टयोगो हि तोषकृत् ।
• भूर्ति स्वां पात्रसात्कुरुते न कः
पृष्ठ
१३३
१८०
330
३०८
२१४
१८५
८६
عام
१०६
* ივ
१९८
|
१३३
१०
२९५
१८८
२९०
५१
२८७
४८
• पितृतुल्यो बृहद्बन्धुः ।
४५
• पुण्याय सतां कथा।
१८०
• पुरीषमुत्सृजत्य डिम्भश्चेत्तत् त्यज्यते स किम् । ३०१
६१
१९४
१४३
१४८
२९४
२४५
११३
ટીક
४३
३२०
९९
१७२
५४
१३८
१२७
६८
•
मरीचान्यप्यधीर्वाञ्च्छत्यत्तुं चणकलीलया । मरिचानि न शक्यन्ते चर्वितुं चणकानिव । • महान्तोऽपि बध्यन्ते लोभपाशकैः।
•
•
•
•
•
•
सुवाक्य
पृष्ठ
३६
२५९
२२८
महान्तः क्षान्तिमन्तः स्युर्जने दोषाऽऽकरेऽपि यत्। २२३ मिषापेक्ष्येव बोधः स्यात् प्रायो हि लघुकर्मणाम् । १८० मुनयः स्थायिनो न यत् ।
२४९
मुनयो मुनिचर्यासु न प्रमत्ताः कदाऽपि यत् ।
१८६
मुनीनां शकुनीनां च न यदेकत्रचारिता ।
१८२
मृते काउन्या प्रति क्रिया ।
यतः सतीनां वाक्यानि मन्त्रानप्यतिशेरते | • यतो धर्मतुलाः नृपः ।
यद्वा सन्धात्यागो न किं मृतिः ।
यद्वा विषयलोलानामनर्थः कोऽत्र दुर्लभः। • यद्वाऽपारे जगत्यस्मिन्नामसाम्यं न दुर्लभम्। यद्वेक्षुवाटजस्यापि स्यान् माधुर्य नलस्य किम् | यदिष्टदर्शनोत्कण्ठा दुर्द्धरा सिन्धुपूरवत् । यन्नार्यः पतिमार्गानुगा इति ।
येनोदयास्थिते भानौ नान्यत् तेजो विजृम्भते । रक्ते रहो हि युज्यते ।
रजोभिंगुण्डिता यद्वा मणिरेव मणिर्न किम् ? रागान्धः कुरुते न किम् ?
• राजधर्मों हासी शिष्टपालनं दुष्टनिग्रहः । राजानुगो लोकः स्फाति पुण्यानुगा यथा । राजामाज्ञाऽति भैरवा |
•
•
हो रत्ननिधि प्राप्य किं न गृह्णाति जातुचित् ? लोभमूलानि पापानीत्याख्यान्ति शिशवोऽपि यत् । • व्यसनेऽपि महात्मानः प्रतिपन्नं त्यजन्ति किम् ? व्यसनं स्यान्न किं चन्द्रसूर्ययोर्देवयोरपि । • वान्ताशिनो हि जायन्ते कुकुरा एव नापराः । वायोरिव मुनीनां हि कदाचिद् कुत्रचिद् गति: । वर्द्धिशोषक्षमः किं स्यात् प्रौढोऽपि वडवानलः ? विचारानुगुणं प्रायः फलं स्वप्नः प्रयच्छति। विद्यते किमदेयं वा कामिनां कामिनीकृते । • विनोदो ह्यध्वलङ्घकः ।
विपाकः कर्मणां हहा
विषयाणां प्रकोपस्तु यायाज्जन्मान्तरेष्वपि । वीरभोग्या वसुन्धरा।
वृष्टौ सत्यां च साधूनां गमनं हि न कल्पते।
• वैद् भवपरम्परा |
१३३
५६
२८
عام
१४५
६५
१२
१३९
१२१
२४७
१२६
५८
१५९
५९
३०४
१४६
२४९
१९१
८८
६१
१२१
११८
११५
2 X
શ્
५
११९
१२५
१९१
२९३
७५
१-१३

Page Navigation
1 ... 377 378 379 380 381 382