Book Title: Samyaktva Prakaran
Author(s): Jayanandvijay, Premlata N Surana
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
सम्यक्त्व प्रकरणम्
परिशिष्ट
पृष्ठ
२२२
३२२
गाथाद्ध
पृष्ठ | गाथार्द्ध पुढवीदग अगणि मारुय वणसइ बि ति चट पणिंदि अजीवे । ३२१ वाहीओ वा अरोगी वा सिणाणं जो उ पत्थए । पुलाएणं भंते! किं तित्थे हुज्जा-अतित्थे हुज्जा।
| विदिसाउ दिसं पढमे बीए पविसरइ नाडिमज्जमि । पंचासवप्पवत्तो जो खलु तिहिं गारवेहि पडिबद्धो । २६३ विभूसा वत्तियं भिक्खू कम्मं बंधइ चिक्कणं । पंथसरिसा कुपंथा सुवन्नसरिसाणि पित्तलाईणि।
वंदइ न य वंदावइ किइकम्मं कुणइ कारवे नेय । प्रथमे समये दण्डं स्वदेहविष्कम्भमूर्ध्वमधश्च लोकान्तगामिनम् । २७१ वंदंतो संमं चेइयाई सुहज्झाण पगरिसं लहइ । भन्नइ इत्थ विभासा जो एयाइं सयं विमग्गिज्जा ।
सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति साधवः । भावयितव्यमनित्यत्वमशरणत्वं तथैकतान्यत्वे ।
सम्मत्त कुशीलो पुण संकाई सेवगो मुणेयव्वो । मासाइ सत्तंता पढमाबिइ तईय सत्तराइदिणा ।
३२२ सम्मान्य सूत्रधारं प्राग्वत्राद्यैः विभवोचितम्। मिच्छत्तमभव्वाणं अणाइयमणंतयं मुणेयव्वं ।
२७७ समिइपवित्ति सच्चा [सव्वा] आणाबज्झत्ति भवफला चेव । मिच्छत्तं जमुइन्नं तं खीणं अणुइयं तु उवसंतं ।
सव्वत्थ संजमं संजमाउ, अप्पाणमेव रक्खिज्जा । मिच्छे सासाणे वा अविरयसम्ममि अहव गहियम्मि । २७८ सव्वत्थामेण तहिं संघेण य होइ लग्गियव्वं तु । यतः क्रुद्धस्य रक्तस्य व्यसनापतितस्य च ।
सव्वेहि पि जिणेहिं दुज्जयजियरागदोसमोहेहिं । यथा लाभस्तथा लोभो लाभाल्लोभः प्रवर्द्धते ।
सुद्धं सुसाहु धम्मं कहेइ निदइ य निययमायारं । ये साधर्मिकवात्सल्ये स्वाध्याये संयमेऽपि च ।
१९२ सो पासत्थो दुविहो सव्वे देसे य दोइ नायव्वो । लक्खेहिं एगवीसाइरेगेहिं पुक्खरद्धंमि ।
२६९ संविग्गपक्खियाणं लक्खणमेयं समासओ भणियं । लहु पंचक्खर चरिमं तइयं छट्टाइ बारसं जाव ।
२७७ |संहरन्ति पञ्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे। लेखयन्ति नरा धन्या ये जिनागमपुस्तकम् ।
१७५ श्रीखण्डेरण्डयोः काष्टं फलं तालरसालयोः । वसहिकहनिसिज्जइंदिय कुडुंतर पुव्वकीलियपणीए । ३२१ | हसद्धिर्बध्यते वत्से! पापकर्म यदङ्गिभिः । वायाइ नमुक्कारो हत्थुस्से व सीसनमणं वा ।
२६६ हेक अणुगमवइरेगलक्खणो सज्झवत्थुपज्जाओ।
| होई समत्थो धम्म कुणमाणो, जो न बीहइ परेसिं।
૨૮૮
२९७ १०८
१४१ १६१ २४४
जिनेश्वर भगवंत की अंगपूजा सांसारिक विघ्नों को उपशांत करते हुए अशुभ कर्म का नाश करने वाली है।
अग्रपूजा - उत्तरोत्तर उत्तम सामग्री की उपलब्धि करवाकर चारित्रपद की प्राप्ति करवाने तक अभ्युदय कारक है।
भावपूजा - आत्मा में एकाग्रता प्राप्त करवाकर निवृत्ति स्थान मोक्ष स्थान प्राप्त करवाती है। तीनों प्रकार की पूजा उत्तरोत्तर मोक्ष सुख को प्राप्त करवानेवाली हैं।
- जयानंद
रागद्वेष से रहित वे ही देव ।
| राग-द्वेष सहित वे देव नहीं।
328

Page Navigation
1 ... 375 376 377 378 379 380 381 382