SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व प्रकरणम् परिशिष्ट पृष्ठ २२२ ३२२ गाथाद्ध पृष्ठ | गाथार्द्ध पुढवीदग अगणि मारुय वणसइ बि ति चट पणिंदि अजीवे । ३२१ वाहीओ वा अरोगी वा सिणाणं जो उ पत्थए । पुलाएणं भंते! किं तित्थे हुज्जा-अतित्थे हुज्जा। | विदिसाउ दिसं पढमे बीए पविसरइ नाडिमज्जमि । पंचासवप्पवत्तो जो खलु तिहिं गारवेहि पडिबद्धो । २६३ विभूसा वत्तियं भिक्खू कम्मं बंधइ चिक्कणं । पंथसरिसा कुपंथा सुवन्नसरिसाणि पित्तलाईणि। वंदइ न य वंदावइ किइकम्मं कुणइ कारवे नेय । प्रथमे समये दण्डं स्वदेहविष्कम्भमूर्ध्वमधश्च लोकान्तगामिनम् । २७१ वंदंतो संमं चेइयाई सुहज्झाण पगरिसं लहइ । भन्नइ इत्थ विभासा जो एयाइं सयं विमग्गिज्जा । सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति साधवः । भावयितव्यमनित्यत्वमशरणत्वं तथैकतान्यत्वे । सम्मत्त कुशीलो पुण संकाई सेवगो मुणेयव्वो । मासाइ सत्तंता पढमाबिइ तईय सत्तराइदिणा । ३२२ सम्मान्य सूत्रधारं प्राग्वत्राद्यैः विभवोचितम्। मिच्छत्तमभव्वाणं अणाइयमणंतयं मुणेयव्वं । २७७ समिइपवित्ति सच्चा [सव्वा] आणाबज्झत्ति भवफला चेव । मिच्छत्तं जमुइन्नं तं खीणं अणुइयं तु उवसंतं । सव्वत्थ संजमं संजमाउ, अप्पाणमेव रक्खिज्जा । मिच्छे सासाणे वा अविरयसम्ममि अहव गहियम्मि । २७८ सव्वत्थामेण तहिं संघेण य होइ लग्गियव्वं तु । यतः क्रुद्धस्य रक्तस्य व्यसनापतितस्य च । सव्वेहि पि जिणेहिं दुज्जयजियरागदोसमोहेहिं । यथा लाभस्तथा लोभो लाभाल्लोभः प्रवर्द्धते । सुद्धं सुसाहु धम्मं कहेइ निदइ य निययमायारं । ये साधर्मिकवात्सल्ये स्वाध्याये संयमेऽपि च । १९२ सो पासत्थो दुविहो सव्वे देसे य दोइ नायव्वो । लक्खेहिं एगवीसाइरेगेहिं पुक्खरद्धंमि । २६९ संविग्गपक्खियाणं लक्खणमेयं समासओ भणियं । लहु पंचक्खर चरिमं तइयं छट्टाइ बारसं जाव । २७७ |संहरन्ति पञ्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे। लेखयन्ति नरा धन्या ये जिनागमपुस्तकम् । १७५ श्रीखण्डेरण्डयोः काष्टं फलं तालरसालयोः । वसहिकहनिसिज्जइंदिय कुडुंतर पुव्वकीलियपणीए । ३२१ | हसद्धिर्बध्यते वत्से! पापकर्म यदङ्गिभिः । वायाइ नमुक्कारो हत्थुस्से व सीसनमणं वा । २६६ हेक अणुगमवइरेगलक्खणो सज्झवत्थुपज्जाओ। | होई समत्थो धम्म कुणमाणो, जो न बीहइ परेसिं। ૨૮૮ २९७ १०८ १४१ १६१ २४४ जिनेश्वर भगवंत की अंगपूजा सांसारिक विघ्नों को उपशांत करते हुए अशुभ कर्म का नाश करने वाली है। अग्रपूजा - उत्तरोत्तर उत्तम सामग्री की उपलब्धि करवाकर चारित्रपद की प्राप्ति करवाने तक अभ्युदय कारक है। भावपूजा - आत्मा में एकाग्रता प्राप्त करवाकर निवृत्ति स्थान मोक्ष स्थान प्राप्त करवाती है। तीनों प्रकार की पूजा उत्तरोत्तर मोक्ष सुख को प्राप्त करवानेवाली हैं। - जयानंद रागद्वेष से रहित वे ही देव । | राग-द्वेष सहित वे देव नहीं। 328
SR No.022169
Book TitleSamyaktva Prakaran
Original Sutra AuthorN/A
AuthorJayanandvijay, Premlata N Surana
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages382
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy