SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ सुवाक्य अग्नियोगः सुवर्णस्य वर्णिकावृद्धये न किम् | अतियन्यपि किं कुर्यात् षट्कायारम्भवान्गृही। • अनुरागग्रहिलां किमौचित्यं विजानते? • अनुलक्ष्मया हि राजाज्ञा सतां गोत्र स्थितियथा । अपचितः पराक्रान्तः कुर्यात् किं सबलोपि हि। अर्जितं यद्यदा येन तत्तदा लभते हि सः । • अर्थ एव हि गौरव्यो न कौलीन्यं न वा गुणाः। अर्धराज्यहरं मित्रं यो न हन्यात् स हन्यते । अरकाः स्युः किमाधारास्तुम्बे नाशमुपेयुषि | अविमृश्य न विद्वांसः कुर्वते किञ्चनापि यत् । अञ्जनेनाऽपि किं तेन चक्षुः स्फोटयतीह यत् । • अन्धो व पंगूय वणे समिच्चा ते संपठत्ता • आकर्षयान्मुखान्मृत्योः प्राणदानं ह्यनुत्तरम् । • उदग्रतपसां शापो निःफलः स्यान्न जातु यत् । • उपर्युपरि लभ्यन्तेऽनुकूले हिं विधौ श्रियः। • औषधं कुरुते कर्म सत्रिपातवतः किमु । • क्लेशेऽपि स्वप्रतिज्ञातं किमुज्झन्ति मनस्विनः । • कर्णविषं येन महाविषम् । नगरं पविट्ठा | ३२० कर्म परं लुम्पति नाऽवधिम् । ● कलावानपि याति स्म किल द्वीपान्तरं तदा। • कस्मिन्नपि प्रदेशे किं ज्ञायते नांऽशुमानपि । कस्येष्टाख्या मुदे न वा? • कस्येच्छा नाऽधिकाऽधिके ? कालकृता कृषिरपि भवेत् फलवती यतः | काले फलन्ति तरवोऽपि यत् । ● किमुच्यते कुलीनानां विनयव्रतपालने? • किं दूरं लब्धिशालिनाम् । • किं न कुर्यात् प्रियावशः • किं हि दूरं दिवौकसाम् ? • कुर्यात किन अजितेन्द्रियः ? ● को वा कोपातुरो न स्वात्प्रियापरिभवे सति । ● को वा न दूयते महदापदा | सुवाक्य ● को हि दन्तावलैः सार्द्धमिक्षून् भक्षयितुं क्षमः । को हि युक्तं न मन्यते ? को हि वेश्यासु रज्यते । कः खलीकुरुते यमम् । पृष्ठ ६३ १२३ ३१३ २७ १५३ १०४ २९२ २९६ २९८ eve १८२ ३२० २२६ ६० ४५ २२६ १२९ पढ १०३ २१० ३१ २५३ ६३ २०८ ५८ २४६ २२७ १३८ २४६ १३० ६५ ३४ २५० १४१ १५५ पृष्ठ १४६ २९१ गच्छन् किं कोऽपि केनापि शक्यते धर्तुमुन्मनाः ? १२५ ● गतानुगतिको लोकः प्रायेण भवतीह यत् । १६८ १९५ ६० • कः कराद्रत्नमुज्झति । सुवाक्य ● ● • • सम्यक्त्व प्रकरणम् कः कल्याणं न वाच्छति? १०५ १३८ छन्नादित्यं किमाऽऽभाति दिवसेऽपि नभोऽङ्गणम् ? १८१ • जायन्ते नाऽन्यथा वाचः कल्पान्तेऽपि यतः सताम् | १४६ जायन्ते हि महियांस प्रणिपातवशंवदा : २९७ जीवन् भद्राणि पश्यति। जीवन सह कर्माणि यान्त्यन्यत्राऽपि यद् भवे। १६८ जो चयह उत्तरगुणे मूलगुणे वि अचिरेण सो चयइ २५८ त्याज्यो हि साधुभिर्नात्मा महत्यपि परीषहे । २९९ • तन्नाय हि पतिर्वर्त्मगाः । १८९ तपस्तेजो हि दुःसहम् । तिष्ठन्ति श्वसुरावासे चिरं नार्यो न पूरुषाः । तीव्रपापं सद्यः फलं यतः । • तेजोवृद्धयै न किं हेम्नः पतनं ज्वलितानले । • ● दानेनैव हि भोगानां जन्तुर्भवति भाजनम् । दुश्चरितं स्त्रीणां विधेरपि न गोचरे। दुःकरं कि हि कामिनाम्। दुःकुलानां हि का त्रपा ? दूरे ज्वलन्तमीक्षन्ते सर्वे नाऽधः स्वपादयोः। धर्मकृत्यं विना नान्यद् येन कर्मघनमौषधम् । धर्ममुत्तमे कस्य नादरः । धर्मो जयति नाऽधर्म । • धर्मो जैनधर्मात् परो न हि । यथा आदित्यात् परो नान्यः प्रत्यक्षस्तेजसां निधिः । धिक्कर्मणां गतिः धिग् धिक् कर्मगति हहा। धिग्राजतां यत्र भातृघातोऽपि चिन्त्यते । न्याय्यं को नाऽनुतिष्ठति ? न जीवयति किं वैद्यो महारोगेऽपि रोगिणम् । गुर्वाज्ञा हि बलीयसी । चतुराः किं न जानन्ति यद्वा चातुर्यचर्यया । चरित्रं नारीणामगम्यं वाक्पतेरपि । चलति शैलेन्द्र कि वाल्यानां शतैरपि ? ६२ २२५ ४२ २८ ४६ २२६ १३४ १५ ३१३ ८ १६३ 3 ५४ १०४ २५२ ८४ २१२ ३६ ८८ ५९ न स्यान्माधुर्यभाक् किं वा शर्कराया लवोऽपि हि। ९९ न सिद्धिः साहसं बिना | ३०८ 329
SR No.022169
Book TitleSamyaktva Prakaran
Original Sutra AuthorN/A
AuthorJayanandvijay, Premlata N Surana
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages382
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy