Book Title: Samyaktva Prakaran
Author(s): Jayanandvijay, Premlata N Surana
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
परिशिष्ट
पुल
२०४
२६९
२७३
२६२
२६४
३२१
२३५
७९
२२४
सम्यक्त्व प्रकरणम् मूलगाथार्द्ध परिवारपूअहेउ पासत्थाणं च आणुवित्तीए । पलए महागुणाणं हवंति सेवारिहा लहुगुणा वि । पाणा पज्जत्तीओ तणुमाणं आउयं च कायठिई। पाणिवह पेमकीडापसंगहासा य जस्स इइ दोसा। पाणिवह मुसावाए अदत्त मेहुण परिग्गहे चेव । पासत्थओसन्नकुसीलरूवा, संसत्तऽहाछंदसरूवधारी। पासत्थो ओसन्नो कुसील संसत्तनीय अहच्छंदो । पिट्ठीवंसो दोधार-णाओ चत्तारि मूलवेलीओ। पिण्डं सिज्ज वत्थं पत्तं चारित्तरक्खणहाए । पिंडविसोही समिई भावण पडिमा य इंदिय निरोहो । पुच्छंताणं धम्मं तंपि य न परिक्खिउं समत्थाणम् । पुढवाइसु आसेवा उपन्ने कारणमि जयणाए । पुढविदगअगणिमारुयवणस्सइणंता पणिदिया चउहा । पुढवी-आउ-तेऊ-वाऊ-वणस्सई तहेव बेइंदि । पुढवीदगअगणिमारूय इक्केके सत्तजोणिलक्खाओ। पुष्फाऽऽमिसथुइभेया तिविहा पूआ अवत्थतियगं च । पुलायनामो पढमो चरित्ती बीओ बउस्सो तइओ कुसीलो। पुब्बिं पच्छासंथव विज्जामंते य चुन्नजोगे य । पूआ जिणिदेसु रई वएसु जत्तो य सामाईयपोसहेसु । पंच महव्वयजुत्तो पंचविहायारपालणुजुत्तो। पंचविहाभिगमेणं पयाहिणतिगेण पूयपुव्वं च । पंचविहायाररओ अद्वारसहस्सगुणगणोवेओ। पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिन्नू । पंचगो पणिवाउ थयपाठो होइ जोगमुद्दाए । पंचिंदिय तिविहबलं नीसासूसासआउयं चेव । फासुअएसणीएहि फासुअओहासिएहिं कीरहि । बहुजणपवित्तिनिमित्तं इच्छंतेहिं इह लोईओ चेव । बहुमाणो वंदणयं निवेयणा पालणा य जत्तेण । बहुवित्थरमुस्सग्गं बहुविहमववाय वित्थरं नाउँ । बावीसइं सहस्सा सत्तसहस्साई तिन्नहोरत्ता । भक्खेइ जो उवेक्खेइ जिणदव्वं सावओ। भटेण चरित्ताओ सुट्टयरं दसणं गहेयव्वं । भवगिहमज्झम्मि पमायजलणजलियंमि मोहनिहाए । भावत्थयदव्वत्थयरुवो सिवपंथसत्थवाहेणं । भासामइबुद्धिविवेगविणयकुसलो जियक्ख गंभीरो । मुंजइ आहाकम्मं सम्मं न य जो पडिक्कमइ लुद्धो। मन्नइ तमेव सच्चं नीसंकंजं जिणेहिं पन्नत्तं । मन्नति चेइयं अज्जरक्खिएहिमणुनायमिह केई । मस्सूरए य थिबुए सूइ पडागा अणेगसंठाणा । मा आयन्नह मा य मन्नह गिरं कुतित्थियाणं तहा । मिच्छत्तमहामोहंधयारमूढाण इत्थ जीवाणं। मिच्छदिवी सासायणे य तह सम्ममिच्छदिट्ठी य । मिच्छमहन्नवतारणतरियं आगमसमुद्दबिंदुसमं । मुत्तासुत्ती मुद्दा समा जहिं दोवि गब्भिया हत्था।
१७४
पृष्ठ मूलगाथार्द्ध
मुत्तूणं भावथयं दव्वथए जो पयट्टए मूढो । मुद्दातियं तु इत्थं विन्नेय होई जोगमुद्दाइ । मुहमहुरं परिणइ-मंगुलं च गिण्हति दिति ठवएसं । मूलुत्तरगुणसुद्धं थीपसुपंडगविवज्जियं वसहि । मूलं साहपसाहागुच्छफले छिंदपडियभक्खणया । मेरूव्व समुत्तुंगं हिमगिरिधवलं लसंतधवलधयं।
मेरुस्स सरिसवस्स य जत्तियमितं तु अंतरं होई। २३५ मंसनिवित्तिं काउं सेवइ 'दंतिक्कय' ति धणिभेया । २२३ रयणत्थिणो ति थोवा तद्दायारो ति जहव लोगंमि ।
रागोरगगरलभरो तरलइ चित्तं तवेइ दोसग्गी। २०६ लज्जालुओ दयालू मझत्थो सोमदिट्ठी गुणरागी।
लहा गहिअट्ठा पुच्छियअद्यय विणिच्छियहा य । २६८ लाहालाह-सुहासुह-जीवियमरण-ठिइपयाणेसु । २६८ वन्नाइतियं तु पुणो वन्नत्थालंबणस्सरूवं तु । २७४ वयछक्काई अट्ठारसेव आयारवाइ अद्वेव।
वयसमणधम्म संजम-वेयावच्चं बंभगुत्तीओ। २५५ विग्गहगइमावन्ना केवलिणो समुहया अजोगी य ।
विगलिदिएसु दो दो चउरोचठरो य नारयसुरेसु । २१९ विगहा कसाय सन्ना पिंडो ठवसग्गज्झाण सामइयं । २४३ वुच्छं तुच्छमईणं अणुग्गहत्थं समत्थभव्वाणं।
वुशाणुगो विणीओ कयन्नुओ परहियत्थकारी य । २३९ बूढो गणहरसद्दो गोयमाईहिं धीरपुरुसेहि।
वंदामि तवं तह संजमं च खंति च बंभचेरं च ।
वंदिज्जतो हरिसं निदिज्जतो करिज्ज न विसायं । २७० वंदंतस्स उ पासत्थमाइणो नेव निज्जर न कित्ती । २३४ सग्गाऽपवग्गमग्गं मग्गंताणं अमग्गलग्गाणं ।
सच्चं मोसं मिसं असच्वंमोसं मणोवई अट्ठ। २५६ | सत्थावग्गहु तिविहो उक्कोसजहन्नमज्झिमो चेव । २३५ सन्नाणं वत्थुगओ बोहो सइंसणं च तत्तरूई । २७२ सम्मत्तनाणचरणा मग्गो मुक्खस्स जिणवरुदिहो ।
सम्मत्तमूलमणुवयपणगं तिन्नि ठ गुणव्वयाइं च । २८८ सम्मदिहिस्सवि अविरयस्स न तवो बहुफलो होइ ।
समग्गस्स पयासगं इह भवे नाणं तवो सोहणं,
समत्तनाणचरणाणुवाइमाणाणुगं च जं जत्थ । ३०६ समणाणं को सारो छज्जीवनिकायसंजमो एअं।
समयावलियमुहुत्ता दिवसा पक्खा य मास वरिसा य । ३९९ सव्वजिणाणां निच्चं बकुसकुसीलेहिं वट्टए तित्थं ।
सव्वत्थ अस्थि धम्मो जा मुणियं जिण! न सासणं तुम्ह । २६९ सव्वरयणामरहिं विभूसियं जिणहरेहि महिवलयं । २६७ ससमयपरसमयविऊ गंभीरो दित्तिमं सिरो सोमो ।
सामाइयं पढमं छेओवट्ठाणं भवे ब्रीयं । . . २७६ साहूण सत्तवारा होइ अहोरत्तमज्झयारंमि । ३२३ सीलंगाण सहस्सा अद्वारस जे जिणेहिं पन्नत्ता ।
सुग्गइमग्गो पुन्नं दुग्गइमग्गो य होइ पुण पावं ।
२४३
२१७
२३४
१७७
326

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382