Book Title: Samvatsarik Parvatithi Vicharana
Author(s): Janakvijay
Publisher: Jain Shwetambar Murtipujak Sangh Bhabher

View full book text
Previous | Next

Page 100
________________ ૯૫ તેમ પુનમની વૃદ્ધિએ તેરસ કે ચૌદશની વૃદ્ધિ ન કરતાં ચૌદશની આરાધના કરી, વચ્ચે પહેલા આસાની જેમ પહેલી પુનમ ખાલી રહેતી અને બીજી પુનમે પૂર્વપૂ આરાધન કરતા; એમ ઉપર્યુક્ત બાબત આપણને સ્પષ્ટ રીતે જણાવી રહેલ છે. __तिथिनी वृद्धि ही तिथि नथी होती." વૃદ્ધિતિથિ પૂરી કયારે કહેવાય ? તે માટે તત્ત્વતરંગિણું પૃષ્ઠ 13-१४ मां १२भाव्युं छे - " यत् पुनर्भग्यते अद्य पूर्णातिथिर्यत्रैवंविधवारलक्षणो दिवसो वर्त्तते, तत्पुनरसत्यवचनं-मृषाभाषणं तत्कुतो? णमिति वाक्यालंकारे यद् यस्मात् पुरः अग्रेतनदिवसेऽपि द्विकत्रिकाः-उपलक्षणत्वात् न्यनाधिका अपि ग्राह्या, घटिका वर्तन्ते कस्याः ? तस्या एव प्राक्तन्या एव तिथेः, चकार एवकारार्थः, अथ तस्या एव ता घटिकाः कथमिति चेत् , अहो अनन्तरमेवन्यरूपि किमिदं तिथेराधिक्यं ? एकस्या एव तिथेः द्विसूर्योदयस्पर्शित्वमित्यादि, तत् किं तव चेतसि नायातं आयातमेव तत् किं पृच्छसि ? स्पष्टोकरणार्थमिति चेत् श्रृणु, यदा प्राचीना तिथिः प्राक्तने वासरे षष्टिघटिकामिता भवति, तदनु च उत्तरातिथिः एकाद्यधिकषष्टिघटिका माना भवति, तदा च षष्टिघटिकामितो वारलक्षणा दिनो गतः अवशिष्यमाणाचैकादिघट्यो यास्ता अग्रेतनवारलक्षणदिने भवन्ति अतो वृद्धिः उच्यते, न पुनस्ततः पृथगूभूता वर्धते इति, तथा च ता घट्यस्तस्या एव तिथेरवशिष्यमाणोऽशः, तदभावे च कथं पूर्णा तिथिरध वासरे इति वक्तुं युक्तम् ?" . ભાવાર્થ-પુનઃ જે કહેવાય છે કે-પૂરી તિથિ છે જેમાં એવો આજનો દિવસ છે તે મૃષાવાદ છે, કારણ કે–આગળના દિવસમાં પણ બે-ત્રણ ઘડીઓ અથવા ઉપલક્ષણથી ઓછી Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130