SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ૯૫ તેમ પુનમની વૃદ્ધિએ તેરસ કે ચૌદશની વૃદ્ધિ ન કરતાં ચૌદશની આરાધના કરી, વચ્ચે પહેલા આસાની જેમ પહેલી પુનમ ખાલી રહેતી અને બીજી પુનમે પૂર્વપૂ આરાધન કરતા; એમ ઉપર્યુક્ત બાબત આપણને સ્પષ્ટ રીતે જણાવી રહેલ છે. __तिथिनी वृद्धि ही तिथि नथी होती." વૃદ્ધિતિથિ પૂરી કયારે કહેવાય ? તે માટે તત્ત્વતરંગિણું પૃષ્ઠ 13-१४ मां १२भाव्युं छे - " यत् पुनर्भग्यते अद्य पूर्णातिथिर्यत्रैवंविधवारलक्षणो दिवसो वर्त्तते, तत्पुनरसत्यवचनं-मृषाभाषणं तत्कुतो? णमिति वाक्यालंकारे यद् यस्मात् पुरः अग्रेतनदिवसेऽपि द्विकत्रिकाः-उपलक्षणत्वात् न्यनाधिका अपि ग्राह्या, घटिका वर्तन्ते कस्याः ? तस्या एव प्राक्तन्या एव तिथेः, चकार एवकारार्थः, अथ तस्या एव ता घटिकाः कथमिति चेत् , अहो अनन्तरमेवन्यरूपि किमिदं तिथेराधिक्यं ? एकस्या एव तिथेः द्विसूर्योदयस्पर्शित्वमित्यादि, तत् किं तव चेतसि नायातं आयातमेव तत् किं पृच्छसि ? स्पष्टोकरणार्थमिति चेत् श्रृणु, यदा प्राचीना तिथिः प्राक्तने वासरे षष्टिघटिकामिता भवति, तदनु च उत्तरातिथिः एकाद्यधिकषष्टिघटिका माना भवति, तदा च षष्टिघटिकामितो वारलक्षणा दिनो गतः अवशिष्यमाणाचैकादिघट्यो यास्ता अग्रेतनवारलक्षणदिने भवन्ति अतो वृद्धिः उच्यते, न पुनस्ततः पृथगूभूता वर्धते इति, तथा च ता घट्यस्तस्या एव तिथेरवशिष्यमाणोऽशः, तदभावे च कथं पूर्णा तिथिरध वासरे इति वक्तुं युक्तम् ?" . ભાવાર્થ-પુનઃ જે કહેવાય છે કે-પૂરી તિથિ છે જેમાં એવો આજનો દિવસ છે તે મૃષાવાદ છે, કારણ કે–આગળના દિવસમાં પણ બે-ત્રણ ઘડીઓ અથવા ઉપલક્ષણથી ઓછી Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001776
Book TitleSamvatsarik Parvatithi Vicharana
Original Sutra AuthorN/A
AuthorJanakvijay
PublisherJain Shwetambar Murtipujak Sangh Bhabher
Publication Year1993
Total Pages130
LanguageGujarati, Sanskrit, Prakrit
ClassificationBook_Gujarati, Tithi, & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy