Book Title: Sambodhi 1977 Vol 06
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 385
________________ तरंगलोला २३५ अवयासेऊण य में सीसे अग्घाइ ऊण तो ताओ । हरिसापूरिय हियओ पुरुइय-अंगो इम भणइ । ५७ सुठु हु मुणियं पुन्तय हियय-गयं मह वि एत्तियं चेव । विण्णाण-सिक्खिय-गुणं परिच्छिउं पुच्छिया सि मए ।।५८ विणय गुण-रूव लावण्ण-वण्ण-नाण संपन्नो । होही हु सो कयत्थो जत्थ तुम पाविहिसि हत्थं ॥५९ अइ-हास-बाह बहुला अम्मा मे विग्ह उक्करिसियंगी य । अवगृहइ म बेती पुत्ति चिरं जीवसु तुमं ति ।।६० एवं च स-बहु-माणं माया पियरेहिं गउरविज्जंती । विणओपाय(?) तुहिक्का अच्छामि स-लज्जिया ताहे ।।६१ अम्माए विण्णविओ ताओ बलिय खु कोउहल्लं मे । तं सत्तिवण्ण-रुक्त्रं कण्णा-निव्वण्यिाअं दलृ ॥६२ बाढं ति भणइ ताओ पेच्छसुत सयण-पक्ख-परिकिण्णा। कुणसु य सुण्हाहिं समं तत्थ सरे मज्जणं कल्लं ॥६३ ताएणं आणत्ता निय-पुरिसा जह करेह सामगि । कल्लुज्जाणिय-हेउं महिलाणं तेहिं वि पत्ता ॥६४ धाईए अहं भणिया सज्ज ते जेमणं तुमं पुत्ति । एहि उवइससु सुद्ध(?) भुजसु भुत्ता य अहं तओ ॥६५ (सूरे) अत्थमिए कय-किच्चा चेडीहिं जिणवरे पणमिऊण । राई-भोयण विरई कासीय पडिकमणाई च ॥६६ पुत्ताय(? उट्ठाय) पुणो गोसे कय-किच्चा वंदिऊण जिण साहू । संखेव-पडिक्कंता उववण-गमणुस्सुया अहय ॥६७ सूरुग्गमम्मि य तओ महिलासु निमंतियागयासु गिहे । परिसज्जिय-निग्गमणा उज्जाणे पत्थिया अम्मा ॥६८ तत्तो त निग्गमणं कहिय मे उवगयाहिं चेडोहिं । सद्देउं मं तत्थागयाहिं अम्मा-निओगेणं ॥६९ . अहयपि सहीहिं समं कमेण मज्जिय-पसाहिया घरिणि । सुमहल्लयमारूढा कय-संजुत्तं पवर-जाणं ॥७० धाईए उवारूढा सारसिया चेडिया य मे जाहे । ताहे य पट्ठिय तं महा विमद्देण य पहुत्तं ॥७१ तं उज्जाणं तत्तो जाणेहिं समारुहंति विलयाओ । अहमवि अप्प-त्तइया ओइण्णा नियय जाणाओ ||७२

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420