Book Title: Sambodhi 1977 Vol 06
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 398
________________ ૨૪૮ तरंगलाला तो भणइ तकरो सो तुब्भे कच्चायणीए जायम्मि । अम्ह सेणावइणा महा-पसू दो-चि उद्दिट्ठा ॥(२६३) देज य अ-दिज्जते कुवियावगरेज्ज भगवई अम्ह । जीए पसाएणम्हे सव्वे कामा अणुभवामो ।।(२६४) सोउं चेमं भीया सुठुयरं घरिणि जाव धू(१झू)रेमि । तावावाणय-देसे केण य महुरं समुग्गीयां ।।(२६५) अगणिय-नय-परिवायस्स साहसं कम्ममारहंतस्स । [पुरिसस्स] एकतरिया होइ विवत्ति व्व सिद्धी वा ।।(२६६) सोउं चेमं भणियं पिएण सोऊणिमं समुग्गीयं । मा कुण पिए विसायं सत्था तो किपि संजाया ॥(२६७) सेसाण य बंदीणं पुच्छंतीणं स-दुक्ख-वित्ताणं । साहेमि नियय-चरियं रोवंती जं जहा वित्तं ।।(२६८) तं च सोउण(?) मझं सो चोरों निग्गओ पडालीए । तासितो बंदीओ ताओ वि लहुं पलाणाओ ।।(२६९) तासु य गयासु तो भणइ पिययमं तकरो मउय-मउयं । मा भाह अहं तुब्भे मरण-भयाओ विमोस्संता (?) ।।(२७०) पत्तालीए काउं मंसं सो आओ तओ भणइ अम्हे । जेमणमिणं पभुजह उ सुठु दूरम्मि गंतव्यं ।। (२७१) अम्हेहिं नेच्छियं तं नवरि तेणाणियं दुवेहि पि । उत्ताणय-करयल-संपुडेहिं उदयं तहिं पीयं ॥(२७२) तो सूरो अत्थमिओ पल्ली वि हुडुक्क-गीय-सद्दाला । मत्त(?)-चोरेहिं विहिया नच्चंतेहिं जहिच्छाए ॥(२७३) तो जेमण-वक्खित्ते जणम्मि सो तकरो पियं मुइओ। भणइ मा भाह एह य जेणाहं ते पलावेमि ॥(२७४) तत्तो तेणम्हे तह कहंचि नीसारिया स-पल्लीओ । जह केणावि न नाया नेइ य पुरओ ठिओ अम्हे ।।(२७५) सो हत्थ-गहिय धणुहो उप्पीलिय-भत्थय-सणाहो । एवं च पल्लियाए जंता कतारमुत्तिण्णा ॥(२७६) तो भणइ तकरो णे कंतारं ति जाह वीसत्था । एत्तो पच्छिम-हुत्तं पुरओ गामं च पाविहह ।।(२७७) अहमित्तो य चलिस्सं खमह य जं सामियस्स आणाए । अण्णाण-पमाएहि य बद्धा य हया य पल्लीए ॥(२७८)

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420