Book Title: Sambodhi 1977 Vol 06
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
२३८
तरंगलोला
तं अंसु-दुदिणच्छी अवयासेऊण पक्व हत्थेहिं । हा कंत ति भणंती मुहं पलोएमि से समुहा ॥१०३ तमहं स-कज्ज-संमूढयाए तेण य सहाव-मोहेणं । वीइ-परंपर चलियं मयं पिं जियइ, त्ति मन्नेमि ।।१८४ उड्डेतीए xxx तं च मय सव्वओ अणुपरिती । स[हिं] हियय विलवणेणं स-कलुणमेयं च साहेमि(?) ।।१०५ हा केणेवं पर सिरि-विणासिणा णिग्घिणेण सोहंतो।। सरसी-महिला तिलओ चक्काय-मओ इमो फुसिओ ॥१०६ एवं च हियय-सच्चविय-कलुण-वयणा वयंसि विलवंती । वायाए सोय-विरसंतिय सद्ध जावुदीरेमि ।।१०७ तावेइ घणयरो सो विद्ध दळुच सहयरं मझं । हा हत्ति करेमाणा करिम्मि तम्मि य पडिनियत्ते ।।१०८ निय-हत्थे विधुणंतो सो वाहो मज्झ सोय-आवाहो। तं आगओ पएसं जत्थ मओ पिययमो सो मे ।।१०९
*
तो तेण चकवाओ गहिओ कंडं च कड्ढिउं तस्स । अण्णेसिउं पवत्तो कटे सुक्के नइ-समीवे ॥११० जेणंतरेण सो नेइ वणयरो दारुए गहेऊणं । तेणंतरेण अहमवि पियस्स पासं समल्लीणा ॥१११ घेत्तुं च दारुए सो दुयं दुयं जाव वणयरो एइ । मज्झ पियस्स समीवं तावाहं उड्डिया झत्ति ।।११२ ददळुच दारुण-मयं दारुय हत्थं तयं विचितेमि ।। हा हा एस हयासो छाउं पउलेहिइ पियं मे ॥११३ तं वाहं वारती निय-भावेणं स गग्गय-गिराए । पक्खउडं च धुणंती पियस्स उवरि अणुपरीमि ।।११४ तेण य ठइओ तेहिं स पिओ मे दारुएहिं सव्वेहिं । धणुहं स-सरं जल-तुंबयं च पासम्मि मोत्तण ॥११५ सर-निम्महियारणि-कछुट्ठिय-जलणो य तो तहिं दिण्णो । तुह सग्गो त्ति स-सह घोसेमाणेण वाहेण ॥११६ दळूण य त अग्गि स-धूम-जालुज्जलं पियस्सुवरि । कय-मरण-मणा हं पि य पडिया ओणामिय-ग्गीवा ॥११७

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420