Book Title: Sambodhi 1976 Vol 05
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 404
________________ १६२ तरंगलाख चंदो चंदण-पंको मणि-मोत्तिय-हार-वलय-वलया(?)। खोम-दुकुलं चीणंसुयं च दोहग्गयमुर्विति ॥१२९६ सोयमइच्छिउण पुणो(2) उउ-गुण-विवरीय-विसय-सोक्खेहि । हिम-गुण-बल-विक्कतो हेमंतो कंत-सहियाणं ॥१२९७ सहयार-पुप्फ-मासो सीय-विणासो जणस्स सुह-वासो । कामस्स कम्म-मासो वसंत-मासो य अणुपत्तो ॥१२९८ निष्ठया अजुज्झमाणा बद्धा तुरियं च अणवरज्झता । एत्तो बहूहिं य तहा वरत्त-अंदोलया परिणि ॥१२९९ जत्थ य पिय-वल्लाणो(?) दीणाणुग्गह रओजणो सव्यो। अंदोलए सुतुट्ठो बद्धेसु ' अणावराहेसु ॥१३०० अच्छेरय-पेच्छणके पमयषणे मयण बाण-कोसंबे । रमिमो अणण्ण-सरिसं देवा विय नंदण-वणम्मि ॥१३०१ तरु-लय-विलया-पुप्फच्छिअं ऊणं(?) पच्चयं उववणाणं ।। पुप्फमइमुत्तयाणं चंदयराहूयमंसमरं (2) ॥१३०२ एवं संदरिसंतो कंतो लढह चडुयारओ मज्झ । अण्णोण्णे य सुगंधे कुसुमे केसेसु मे कुणइ ॥१३०३ एते अण्णे य बहुं तत्थ अवत्थंतरे दुम-गणाणं । पेच्छंता पीइ-करा मुदिय-मणा दो वि वियरंता ॥१३०४ पेक्खामो य [प]वित्तं समण तत्थ सुमण सिलावट्टे । हेट्ठामुहे पवित्ते निस्सोयमसोय-रुक्खस्स ॥१३०५ केस-कलावे कुसुमाणि भासिओ(?) पाउयाणि अंगाणि(?)। तिलक-विसेसक मुह-चुण्णओ य मे पुंछिओ तत्थ ॥१३०६ एवं पिएण वि कयं विसज्जिया पाउया य कुसुमो य । उज्जल-वेसेण गुरुं अमिगंतुं जं न जुत्तं ति ॥१३८७ तो विणय-नमिय काया संजमिया सन्तुरिया असंभंता । अ-परिमियं रयणाणं निहिं व दळूण परितुद्दा ॥१३०८

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416