Book Title: Sambodhi 1976 Vol 05
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 402
________________ १६० तरंगलोला तो भणइ एष भणिओ आसस आणेमि बालियं ते त्ति । सत्थाह-कुले उपलभामि (१) १२८२ अह नियओ गह-वश्यरमिणमो आगओ पषहणेणं ।। चा(!)वाहिएण समयं तुम्ह काहीय आगमणं ॥१२८३ कीस तुमे सा नीय त्ति मज्म गहवइ-कुलेण रुटेण । दिण्णो रोसुम्मीसो षयण-पहारो विणयणत्यं ॥१२८४ जे मग्गिडं गयम्हे पुरिसा सोऊण तुम्ह आगमणं । ते परितुहा सुंदरि तत्तो सव्वे परिनियत्ता ॥१२८५ एवं वित्थरियत्थं धरिणी परिपुच्छियाए संतीए । सव्य जहाणुभूयं सारसियाए महं कहियं ॥१२८६ तं तुरिय-गमण-कारण-निम्मायं मंत-कारण-निमित्तं । तीसे वि भए कहियं सामच्छं अजउत्तस्स ॥१२८५ कहषय-दिणाण तत्तो छेयायरिय-उवदेस-निम्माय । निप्पुरिस-नाडयं पिययमस्स ससुरेण से विणं ॥१२८८ तो णे सणिद्ध-बंधष-अभरिहिय मित्त-सत्थ-परिकिण्णा । ' रमिमो भवण-वर-गए परम-सरे चकवाय व्व ॥१२८९ हियएहिं सुरय-धइयर-पीवर पणयाणुराग-बध्धेहि । न चएमो मोत्तु जे मुहुत्तमेत्तं वि अण्णोण्णं ॥१२९० कालं ते अप्पं [पि हु] पिएण-रहिया चिरं व मण्णामि ।। कालं निरंतर-लुद्धा रमियन्वय-चिकणे लग्गा ॥१२९१ मजण-जेमण-भूसण-सयणासण तह(!) सरीर-भोगेहिं । हिमय-सुहाहि रमता नाडयं पच्छा य पेच्छंता ॥१२९२ आबद्ध-मल्ल-पामा चुण्ण-सुगंधेहि परिमल-समेया । एगंतरय-पसत्ता सुहमच्छामो निरूबिग्गा ॥१२९३ एष सुइण गओ णे इच्छिय-विसय-सुह-सायर-गयाणं । सरखा गुण संपुण्णो निम्मल-गह-चंद-नक्खत्तो ॥१२९४ । पत्तो य सीय-विद्य-वियंभियायाम-दीह-राईयो । तुरिय पछश्य-सुरो सिसिरो' बहु-पाय-संघाओ ॥१२९५

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416