Book Title: Samayshataka tatha Samtashatak
Author(s): Sinhsuri , Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 107
________________ ८४ परिशिष्ट-२ पद्यक्रमांक: पद्यप्रारम्भः वशीभवन्ति सुन्दर्यः वश्या वेश्येव कस्य स्याद् वाशनावेशवशतो विदलबंधकर्माण विधाय कायसंस्कार विरागो विषयेष्वेषु विश्वं विश्वमिदं यत्र विषमेपुरयं धूर्त विषयेष्विन्द्रियग्राम विहाय विषयग्राम वीरपंचतयीमेता व्यवस्थाप्य समुन्मील शरीरकेऽपि दुःखाय शीर्णपर्णाशनप्रायै श्रीमचान्द्रकुलाम्बुजैकतरणेः श्रुतस्य व्ययदेशेन सङ्गावेशानिवृत्तानां सञ्चरिष्णुरसौ स्वैरं सन्तोषः संभवत्येष समन्तात्तस्य शोषाय Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120