Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 4
________________ HMMMMMMMMMMMMMMK momomommy स...म......ण...म् श्रीमतां जगद्गुरुवराणां शासनसम्राटपदभाजां * सूरिचक्रचक्रवत्तिनां तपोगच्छाधिपतीनां भारतीयभव्य*विभूतीनां प्रभूतभूपप्रतिबोधकानां सर्वतन्त्रस्वतन्त्राणां सुप्रसिद्धश्रीकदम्बगिरिप्रमुखानेकप्राचीनतोर्थोद्धारकाणां पञ्चप्रस्थानमयसूरिमन्त्रसमाराधकानां चिरन्तनयुग* प्रधानकल्पानां महाप्रभावशालिनां बालब्रह्मचारिणां * न्याय-व्याकरणाद्यनेकग्रन्थसर्जकानां सिंहगर्जनासमान-* निरुपमसमर्थप्रवचनकारकानां परमपूज्यानां परमकृपालूनां परमोपकारिणां परमगुरुदेवानां श्रीमद् विजयनेमिसूरीश्वराणां - करकमलयोः सादरं सप्रश्रयञ्च 'श्रीसाहित्यरत्न-मञ्जूषा' नामकग्रन्थोऽयं समर्प्यते श्रीमतामेवप्रशिष्य शिष्येण विजयसुशीलसूरिणा। VO . .

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 360