Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 11
________________ तथापि मत् प्रयासेन अनधीतेऽपि प्रौढग्रन्थे काव्यशास्त्रसर्वाङ्गीणः चञ्चुप्रवेशो ज्ञानञ्च सम्भवः सुकुमाराणाम् । संस्कृतसाहित्यार्णवोऽपारोऽगम्यो रचना - वैचित्र्यश्चित्रितश्च सर्वत्र शोभामुत्पादयति । अनेके रससिद्धाः कवीश्वराः काव्यकलापटीयान्सः कविताकामिनीविलासाय सुहासाय च नवरसरुचिराणि महाकाव्यानि रचितवन्तः । सुप्रसिद्धपण्डितेषु श्रीकालिदासस्य श्रीभारवेः श्रीदण्डिनः श्रीमाघस्य च काव्यानन्दमनुभवद्भिः विशेषतः प्रतिपादितं यत् - उपमा कालिदासस्य, भारवेरर्थगौरवम् । दण्डिनः पदलालित्यं, माघे सन्ति त्रयो गुरणाः ॥१॥ अन्ये नैषधे पदलालित्यमित्यपि सङ्गिरन्ति । 'नैषधं विद्वदौषधं वेति ।' प्रस्तुतस्य 'श्रीसाहित्यरत्नमञ्जूषा' नामकस्य नूतनग्रन्थस्य रचनाया उद्देश्यं तावत् एतदेव यत् पिपठिषूणां सुकुमारमतीनां कृते साहित्यशास्त्रस्य सारल्येन सर्वाङ्गपूर्ण झटिति बोधः स्यादिति । लाक्षणिकानां लोकविश्रुतानां काव्यानुशासन-काव्यप्रकाशादीनामध्ययनं विशिष्टपरिश्रमापेक्षित्वात् समयाभावाद् वा कदाचित् न भवेत् तदापि ( १० )

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 360