Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 10
________________ मास्ते । अलङ्काराणां पर्याप्तज्ञानमन्तरा काव्यशास्त्र प्रवेशो दुष्करः । शास्त्रषु वर्णितमस्ति यत् अलङ्काररहितं काव्यं विधवाङ्गनावन्न शोभते । कलिकालसर्वज्ञ - श्रीमद्हेमचन्द्राचार्यादिभिरनेकैविद्वत्तल्लजैरलङ्कारः काव्यशोभाकरत्वेन स्वीकृतः। काव्यरसिकोऽलङ्कारज्ञानं विना काव्यमर्म ज्ञातु नैव शक्नोति । एवमेव काव्ये गुणीभूतव्यङ्गयानां, गुणदोषविवेचनानामपि महत्त्वम् । गुणानामभावे काव्यानुभूतिः श्रेष्ठरचना च असम्भवा प्रतीयते । कस्यापि काव्यग्रन्थस्यालोचनायां विशेषतया विषयोऽयं विचार्यते । यदस्मिन् काव्ये गुणानां निर्वाहः कीदृग् वर्त्तते, रीतीनां समायोजनं विषयानुसारेण स्तरीणं विद्यते न वा ? महाकाव्यस्य श्रेष्ठता सफलता च तस्य रसपरिपाके ध्वन्यात्मके गुणात्मके सालङ्कारत्वे च स्वरूपेऽवलम्बते । काव्यानन्दमनुभवद्भिः सहृदयैः ब्रह्मानन्दसहोदरेण साधं काव्यतत्त्वानामपि गवेषणं कृतम् । अतः साम्प्रदायिकभेदेन लाक्षणिकग्रन्थानां बाहुल्यं सजातम् । मतानां विभिन्नत्वात् सत्स्वपि विभिन्न षु लाक्षणिकग्रन्थेषु विषमेऽनेहसि काठिन्यमनुभवन्ति छात्राः । इति तु स्वीकरोमि यत् प्रौढज्ञानं तु तेषां लाक्षणिकग्रन्थानामध्ययनेनैव सम्भाव्यते ( ६ )

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 360