Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 8
________________ है प्राक्कथनम् सुविदितचरमेतत् समेषां सुशेमुषीमतां यद् विश्वस्मिन् साहित्यशास्त्राणामनुपमं स्थानं विराजत इति । साहित्यञ्च सहितस्य भावः । सुधासरित्प्रवाह इवानवरतं स्यन्दमाना साहित्यसरिता, अशेषाणां सहृदयानां मनांसि मोहयन्तीव सद्भावान् भावयन्तीव, सुतरां विभाति । प्राचीनकालादेव काव्यतत्त्वानां ज्ञानाय छन्दसां शब्दशक्तीनां, अलङ्काराणां, गुणानां, दोषारणां, रीतीनां, काव्यविधानाञ्च बोधः सततमपेक्षते । यावता समस्तानामपि काव्यतत्त्वानां बोधो न प्रतिपद्येत तावता काव्यमवगन्तु रचयितु वोभयमपि असम्भवात् । स्वनामधन्यैर्विद्वन्मूर्धन्यैलक्ष्यमेतत् सुलक्षीकृत्यानेकेषां लक्षणग्रन्थानां रचना कृताः । तेषु सुप्रसिद्ध - कलिकालसर्वज्ञजैनाचार्य - श्रीमद्हेमचन्द्रसूरीश्वरस्य 'काव्यानुशासनम्', श्रीमम्मटाभिधपण्डितस्य 'काव्यप्रकाशः', श्रीविश्वनाथविबुधस्य 'साहित्यदर्पणम्', श्री

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 360