Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
१२
.
सागारधर्मः।
___टीका-नोत्तप्यते नोत्कृष्टं क्लिश्यते । कोऽसौ, सोऽपि अविरतसम्यग्दृष्टिः, किं पुनः त्यक्तविषयसुखः सर्वात्मनैकदेशेन वा हिंसादिभ्यो विरतश्चेत्यपिशब्दार्थः । कैः कर्तृभिः, अघैः पापैर्दोषैर्वा बहुभिः । यः किं करोतीत्याहयो भजते सेवते। किं तत्, शर्म सुखम् । किं विशिष्टं, आक्षं अक्षेभ्य इंद्रियेभ्य आगतं चक्षुरादिभिरिष्टरूपादीननुभवत आविर्भूतमित्यर्थः । न केवलमिन्द्रिय सुखमनुभवति यो रुजत्यपि पीडयति च । कं, परं स्थावरं जंगमं वा भूतग्रामं । किं कुर्वन् , श्रद्दधत् अभिनिविशमानः। किं, हेयं वैषयिकं सुखं निजमुपादेय मति एव तु अनावधारणार्थो भिन्नक्रमः । हेयं त्याज्यं न जातु सेव्यं । किं तत्, सुखं । किंविशिष्टं, वैषयिकं विषयेष्विष्टकामिन्यादिप्वनुभूयमानेषु जातं, तत्सेवनस्य दुःखकारणकर्मबन्धनिबन्धनत्वात् । तथा उपादेय रत्नत्रयोपयोगादात्मन्याविर्भावनीयं । किं तत् , सुखं । किंभूतं, निजं आत्मोत्थं नित्य वा । इत्येवं रोचमानो न स्वप्नेऽप्यन्यथा । कया हेतुभूतया, विश्वदृश्वनः सर्वज्ञस्य आज्ञा शासनमनुलंध्य तया 'नान्यथा वादिनो जिना ' इति दृढतमप्रतिपत्त्येत्यर्थः । एतेन निश्चयसम्यग्दर्शनभाग्भवन्नित्युक्तं वेदितव्यम् । पुनः किविशिष्टः सन् , आत्मनिन्दादिमान् धिग्मामेवं प्रदीपहस्तमप्यन्धकूपे पतन्तमित्यात्मानं निन्दयन् , भावन्कथमस्मै दुर्गतिदुःखाय घटिष्यते एवमुत्पथचारी जनोऽयमिति गुरुसाक्षिकं गर्हमाणश्च । नन्वेवंभूतो भवन्नपि कुतोऽक्षसुखं सेवते, कुतश्च तदर्थ भूतग्राम पीडयतीत्याह-भरेखादिसदृक्पायवशगो यतः, भूरेखादिभिः पृथ्वीभेदादिभिः सदृशास्तुल्याः कषायाः भूरेखादिसदृक्षायाः, दृषदवनीत्यादिसूत्रोक्तलक्षणा अप्रत्याख्यानावरणादयो द्वादश क्रोधादिविकल्पाः तेषां वशः पारतंत्र्यं तं गच्छतीति तद्गश्चरित्रमोहोदयपरतंत्रः सन्नित्यर्थः । क इव, चौर इव तस्करो यथा । किं विशिष्टः, धृतो रुद्धः
१ न दुःखबीजं शुभदर्शनक्षितौ कदाचन क्षिप्रमपि प्ररोहति ।
सदाप्यनुप्तं सुखबीजमुत्तमं कुदर्शने तद्विपरीतमिष्यते ॥ २ णो इंदिएसु विरदो णो जीवे थावरे तसे वापि ।
जो सद्दहदि जिणुत्तं संमाइठी अविरदो सो ॥

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 260