Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
नागेशभट्टः।
अयं रसगङ्गाधरटीकाप्रणेता कालोपनामकदेशस्थमहाराष्ट्रब्राह्मणशिवभट्टसतीदेव्योः सूनुर्नागेशभट्टः काश्यां कस्मिन्समय आसीदिति विचारे मनोरमाकुचमर्दन-शब्दरत्न-मजषादिग्रन्थविलोकनेनेत्थं पुरुषपरम्परावगता
शेषश्रीकृष्णः
भटोजिदीक्षितः ( शिष्यः)
शेषवीरेश्वरः (पुत्रः)
वीरेश्वरदीक्षितः (पुत्रः)
पण्डितराजजगन्नाथः (शिष्यः)
हरिदीक्षितः (पुत्रः)
नागेशभः (शिष्यः) अत्र पण्डितराजाद्वितीयः पुरुषो नागेश आसीदिति ज्ञायते. पूर्वनिर्णीते आसन्ने जगनाथपण्डितराजसमये १६६६ खिस्तान्दे पुरुषद्वयपर्याप्तानि चलारिंशद्वर्षाणि योज्यन्ते चेत्तदा १७०६ ख्रिस्ताब्दोऽयमासन्नो नागेशसमयः समायाति. अथ च "जयपुरमहाराजाः श्रीसवाईजयसिंहवर्माणोऽश्वमेधप्रसङ्गे नागेशभट्टाय निमन्त्रणपत्रं प्रहितवन्तः. तदा नागेशेन 'अहं क्षेत्रसंन्यासं गृहीला काश्यां स्थितोऽस्मि, अतस्तां परित्यज्यान्यत्र गन्तुं न शक्नोमि' इत्युत्तरं प्रहितम्" एषा किंवदन्ती जयपुरेऽधुनापि प्रसिद्धास्ति. श्रीजयसिंहमहाराजाश्च १७१४ ख्रिस्तान्देऽश्वमेधं कृतवन्त इत्युक्तमेव प्राक्, अयमश्वमेधसंवत्सरोऽपि पूर्वलिखित १७०६ ख्रिस्तसंवत्सरासन्न एवेति ख्रिस्ताब्दीयाष्टादशशतकप्रथमतुरीयांशे नागेशभट्ट आसीदिति व्यक्तमेव. केचित्त ख्रिस्ताब्दीयाष्टादशशतकपूर्वार्धानन्तरं नागेशसत्तां कथयन्ति. हरिदीक्षितशिष्योऽयं नागेशभट्टः खशिष्याच्छेङ्गवेरपुराधीशबिसेनवंशसमुद्धतरामनृ
१. 'अधीत्य फणिभाष्याब्धि सुधीन्द्रहरिदीक्षितात् । न्यायतन्त्रं रामरामाद्वादिरक्षोघ्नरामतः ॥ याचकानां कल्पतरोररिकक्षहुताशनात् । शृङ्गवेरपुराधीशरामतो लब्धजीविकः ॥ वैयाकरणनागेशः स्फोटायनऋषेर्मतम् । परिष्कृत्योक्तवांस्तेन प्रीयतामुमया शिवः ॥ दृढस्तकेंऽस्य नाभ्यास इति चिन्त्यं न पण्डितैः । दृषदोऽपि हि संतीर्णाः पयोधी रामयोगतः ॥' एते श्लोका मञ्जूषादिसमाप्तौ वर्तन्ते. २. बिसेनवंशजलधौ पूर्णः शीतकरोऽपरः।-नाना हिम्मतिवर्माभूर्येण हिमवानिव । तस्माजावो रामदत्तश्चन्द्राच्चान्दिरिवापरः। तेन श्रीरामभक्तेन सर्वाविद्याः प्रजानता। शृङ्गवेरपुरेशेन रिपुकक्षदवाग्निना ॥ अर्थिनां कल्पवृक्षेण विद्वजनसभासदा । भटनागेशयिष्येण बध्यते रामव.

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 552