Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
विषयः
मङ्गलाचरणादिकम्
काव्यलक्षणम्
काव्यप्रकाशीयलक्षणे आक्षेपः साहित्यदर्पणीयलक्षणे आक्षेपः
प्रतिभाया एव काव्यकारणता 'काव्यस्य चातुर्विध्यम् उत्तमोत्तमलक्षणम्
उत्तमलक्षणम्
मध्यमलक्षणम्
अधमलक्षणम्
प्रकाशकृद्भेदेषु कटाक्षः
रसस्वरूपम्
निर्वेदः
क्रोधः
रसगङ्गाधरीयविषयानुक्रमः ।
पृष्ठम् | विषयः शृङ्गारद्वैविध्यम्
१ करुणः
૪
शान्तः
रौद्रः
वीरः
तत्र वादिभेदेन तस्याष्टौ विधाः
भरतसूत्रस्याष्टधा व्याख्यानम् रसानां नवधात्वम् शान्तस्य रसत्वव्यवस्थापनम् रतिलक्षणम्
शोकलक्षणम् करुणविप्रलम्भस्यांशतः करुणें शत
श्व शृङ्गारेऽन्तर्भावः
उत्साहः विस्मयः
प्रथममाननम्
2
५
७
८ अद्भुतः
९ तत्र प्रकाशोदाहरणे आक्षेपः
९ हास्यः
१७ भयानकः १९
बीभत्सः
१९ रसानां संख्यानियमः
२०
२१ | रसदोषाः
२२
२८
२९
22
""
""
३१ | श्लेषः
३२ | प्रसादः
समता
माधुर्यम्
""
""
रसानां विरोधाविरोधचिन्ता
""
"
३३
गुणनिरूपणम्
"
अत्र स्वमतोक्तिः
अत्र वामनादीनां मतम्
सुकुमारता अर्थव्यक्तिः
उदारता
ओजः
कान्तिः
समाधिः
शब्दगुणानां लक्षणम्
श्लेषः
पृष्ठम्
***** x x 25
३४
३५
३६
३७
४२
૪૨
""
४४
33
४५
૪૬
५०
५३
५६
39
""
हासः
भयम्
अर्थगुणानां लक्षणम्
जुगुप्सा विभावादिखरूपम्
१. विषय सूची निबन्धोऽयमन्ते शोधनपत्रंच श्रीमदायुर्वेद विशारद संगीत कलासर्वखश्रीलालविहारितनुजनुषा श्रीविद्येन्द्रेणशास्त्रिणा काव्यतीर्थेन वेदान्तालंकारेणोद्धृतमिति ज्ञेयम्.
""
५७
""
"
५८
15
"
५९

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 552