Book Title: Rajprashniyasutram Author(s): Malaygiri, Publisher: Agamoday Samiti View full book textPage 7
________________ र्णमधः सङ्कुचितं परिखा च-अध उपरि च समखातरूपा यस्यां सा तथा, 'चक्कगयमुसंढिओरोहसयग्घिजमलकवाडयणदुप्पवेसा' चत्राणि-प्रहरणविशेषरूपाणि गदाः-प्रहरणविशेषाः मुषण्ढयोऽप्येवरूपा अवरोधः-प्रतोलीद्वारेष्वन्तःप्राकारः सम्भाव्यते, शतघ्न्योमहायष्टयो महाशिला वा याः पातिताः सतानि पुरुषाणां घ्नन्ति यमलानि-समस्थितद्रव्यरूपाणि यानि कपाटानि धनानि च-निश्छि-13 द्राणि तैर्दुषवेशा या सा तथा, 'वणुकुडिलवंकपागारपरिखित्ता' धनुकुडिलं-कुटिलं धनुस्ततोऽपि वक्रेण प्राकारेण परिक्षिप्ता या सा तथा, 'कविसीसयवट्टरइयसंठियविरायमाणा' कपिशीर्षकैर्वृत्तरचितसंस्थितैः चर्तुल कृतसंस्थानैर्विराजमाना-शोभमाना या सा तथा, |'अट्टालयचरियदारगोपुरतोरणउन्नयसुविभत्तरायमग्गा' अट्टालकाः-प्राकारोपरिभृत्याश्रयविशेषाः चरिका-अष्टहस्तप्रमाणो मार्गः द्वाराणि-भवनदेवकुलादीनां गोपुराणि-पाकारद्वाराणि तोरणानि च उन्नतानि-उच्चानि यस्यां सा तथा, सुविभक्ता-विविक्ता राजमार्गा यस्यां सा तथा, ततः पदद्वयस्य कर्मधारयः, 'छेयायरियरइयदहफलिहइंदकीला' छेकेन-निपुणेनाचार्येण-शिल्पोपाध्यायेन। रचितो दृढो-बलवान् परिधः-अर्गला इन्द्रकीलश्च-सम्पाटितकपाटयाधारभूतः प्रवेशमध्यभागो यस्यां सा तथा, 'विवणिवणिच्छित्तसिपिआइपणनियसुहा' विपणीनां चणिकपथानां हमाग्गाणां वणिजां च क्षेत्रं-स्थानं सा विपणिवणिक्षेत्र तथा शिल्पिभिःकुम्भकारादिभिनितैः-सुखिभिः शुभैः-स्वस्वकर्मकुशलैराकी, प्राकृतत्वाच्च सूत्रेऽन्यथा पदोपन्यासः, ततः पूर्वपदेन कर्मधारयः, सिंघाडगतियचउक्कचच्चरपणियापगविविहवसुपरिमंडिया' शृङ्गाटकत्रिकचतुष्कचत्वरैः पणितानि-क्रयाणकानि तत्प्रधानेषु आपणेषु । यानि विविधानि वमूनि-द्रव्याणि तैश्च परिमण्डिता, शृङ्गाटकं-त्रिकोणं स्थानं, त्रिकं यत्र रथ्यात्रयं मिलति, चतुष्कं-रथ्याचतुष्कमीलनात्मकं, चत्वरं-बहुरथ्यापातस्थानं, 'सुरम्मा' सुरम्या-अतिरम्या, 'नरवइपविइन्नमाहिवइपहा' नरपतिना-राज्ञा प्रविकीर्णो Jain Education For Personal & Private Use Only lainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 302