Book Title: Rajprashniyasutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 10
________________ श्रीराजपनी अशोकवृक्ष मलयगिरीमहापोंडरियहत्थगा सयपत्तहत्यगा सहस्सपत्तहत्थगा सब्बरयणामया अच्छा जाव पडिरूवा । तस्स णं असोगवरपायवम्स डेटा पत्या वर्णनं या वृत्तिः णं महं एगे पढविसिलापट्टए पन्नते इसिखंधासमल्लीणे विक्खंभायामसुष्पमाणे किण्हे अंजणगघणकुवलयहलधरकोसेज्जसरिसआगासकेसकजलककेयणइंदनीलअयसिकुसुमप्पगासे भिंगंजणभंगभेयरिटुगगुलियगवलाइरेगे भमरनिकुरुंबभूते जंबूफलअसणकसम-19 सणवंधणनीलप्पलपत्तणिगरमरगयासासगणयणकीयसिवन्ननिद्धे घणे अज्झुसिरे रूवगपडिरूवगदरिसणिजे आयंसगतलोवमे सम्म सीहासणसंठिते सुरुचे मुत्ताजालखईयंतकम्मे आइणगरूयबूरणवणीयतूलफासे सव्वरयणामए अच्छे जाव पडिरूबेइति. अस्य व्याख्या--'तम्स णमिति' पूर्ववत् बनखण्डस्य बहुमध्यदेशभागे 'अत्र' एतस्मिन् प्रदेशे महान् एकोऽशोकवरपादपः प्रज्ञप्तस्तीर्थकरगणधरैः, स च किम्भूत इत्याह-'जाव पडिरूवे' अत्र यावच्छब्देन ग्रन्थान्तरप्रसिद्धं विशेषणजातं मुचितं, तवेदं-'दुरुग्गयकन्दमूलवट्टलसंधिअसिलिटे घणमसिणसिणिद्धअणुपुब्बिसुजायणिरुवहतोव्विद्धपवरखंधी अणेगणरपवरभुयअगेज्झे कुसुमभरसमोणमंतपत्तलविसालसाले महुकरिभमरगणगुमुगुमाइयणिलिंतउड़ेंतसस्सिरीए णाणासउणगणमिहुणसुमहुरकण्णसुहपलत्तसद्दमहुरे कुसविकुसविसुद्धरुक्खमूले पासाइए दरिसणिज्जे अभिरूवे पडिरूवे' तत्र दूरमुत-पावल्येन गतं कन्दस्याधस्तात् मूलं यस्य स दरोगतकन्दमूलस्तथा वृत्तभावेन परिणत एवं नाम सर्वासु दिक्षु विदिक्षु च शाखाभिः प्रशाखाभिश्च ॥४॥ प्रस्तो यथा वर्तुलः प्रतिभासते इति, तथा लष्टाः मनोज्ञाः सन्धयः-शाखा गता यस्य स लष्टसन्धिस्तथा अश्लिष्टः-अन्यैः पादपैः सहास-क सम्पृक्तो, विविक्त इत्यर्थः, ततो विशेषणसमासः, स च पदद्वयमीलनेनावसेयो, बहूनां पदानां विशेषणसमासानभ्युपगमात्, तथा घनो-निविडो ममृणः-कोमलत्वक् न कर्कशस्पर्शः, स्निग्धः-शुभकान्तिः, आनुपूा-मूलादिपरिपाट्या सुष्ठ जन्मदोषरहितं PATimelibrary.org Jan Education UNA For Personal & Private Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 302