Book Title: Rajprashniyasutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 13
________________ 1707070.50.50.50.7030303030307 फला अकंटका णाणाविहगुच्छगुम्ममंडवगसोहिया विचित्तसुहकेउपभूया वाविपुक्खरिणिदीहियासु य सुनिवेसियरम्म - जालघरगा पिंडिमनीहारिमसुगंधिसुहसुरभिमणहरं च महया गंधद्धाणं मुंचंता सुहसेउकेतुबहुला अणेगसगडजाणजुग्गगिल्लि - | थिल्लिसीयसंद्माणि पडिमोयगा पासाइया दरिसणिज्जा अभिरुवा पडिरुवा' इति परिग्रहः, अस्य व्याख्या - इह मूलानि | सुप्रतीतानि यानि कन्दस्याधः प्रसरन्ति, कन्दास्तेषां मूलानामुपरिवर्तिनस्ते अपि प्रतीताः खन्धः - धुडं त्वक्-छल्ली शाला:| शाखा: प्रवाल:- पल्लवाङ्कुरः पत्रपुष्पफलबीजानि सुप्रसिद्धानि, सर्वत्रातिशयेन कचिद् भूम्नि वा मतुप्प्रत्ययः, 'अणुपुव्वसुजायरुचि - लवट्टभावपरिणया' इति आनुपूर्व्या - मूलादिपरिपाट्या सुष्ठु जाता आनुपूर्वीसुजाता रुचिराः - स्निग्धतया देदीप्यमानच्छविमन्तः, तथा वृत्तभावेन परिणता वृत्तभावपरिणताः, किमुक्तं भवति ? – एवं नाम सर्वासु दिक्षु विदिक्षु च शाखाभिः प्रशाखाभिश्च प्रसृता यथा वर्त्तुलाः संजाता इति, आनुपूर्वीसुजाताश्च ते रुचिराश्च आनुपूर्वीसुजातरुचिरास्ते च ते वृत्तभावपरिणताश्च आनुपूर्वी सुजातरुचिरवृत्तभावपरिणताः ते तथा, तिलकादयः पादपाः प्रत्येकमेकस्कन्धाः, प्राकृते चास्य स्त्रीत्वमिति 'एगखंधा' इति सूत्रपाठः, तथा अनेकाभिः शाखाभिः प्रशाखाभिश्च मध्यभागे विटपो-विस्तारो येषां ते तथा, तिर्यग् बाहुद्वयं प्रसारणप्रमाणो व्यामः, व्यामीयन्ते परिच्छिद्यन्ते रज्ज्वाद्यनेनेति व्यामः, बहुलवचनात् 'करणे कचिदिति डप्रत्ययः, अनेकैर्नरव्यामैः - पुरुषव्यामैः सुप्रसारितैरग्राह्यः अप्रमेयो घनो - निविडो विपुला - विस्तीर्णो वृक्ष:| स्कन्धो येषां ते अनेकनरव्यामसुप्रसारिताग्राह्यघनविपुलवृत्तस्कन्धाः, तथा अच्छिद्राणि पत्राणि येषां ते अच्छिद्रपत्राः, किमुक्तं भवति ? - | न तेषां पत्रेषु वातदोषतः कालदोषतो वा गड्डरिकादिरितिरुपजातो येन तेषु पत्रेषु छिद्राण्यभविष्यन्नित्यच्छिद्रपत्राः अथमा एवं नामान्योऽन्यं शाखा प्रशाखानुप्रवेशात्पत्राणि पत्राणामुपरि जातानि येन मनागप्यपान्तरालरूपं छिंद्रं नोपलक्ष्यते इति, तथा चाह - 'अविरलपत्ता' Jain Education al For Personal & Private Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 302