Book Title: Rajprashniyasutram Author(s): Malaygiri, Publisher: Agamoday Samiti View full book textPage 8
________________ आमलक ल्पावर्णनं श्रीराजपनी मलयागरीया वृत्तिः मू०२ ॥३॥ GGELCLCLOGGEGOLGC गमनागमनाभ्यां व्याप्तो महीपतिपथो-राजमागों यस्यां सा तथा, 'अणेगवरतुरगमत्तकुंजररहपहकरसीयसंदमाणीआइण्णजाणजोगा'। अनेकैर्वरतुरगाणां मत्तकुञ्जराणां स्थानां च पहकरैः-सयातैः तथा शिविकाभिः स्यन्दमानीभिर्यानयुग्यश्चाकीर्णा-व्याप्ता या सा तथा, आकीर्णशब्दस्य मध्यनिपातः प्राकृतत्वात् , तत्र शिविकाः-कूटकारेणाच्छादिता जम्पानविशेषाः स्यन्दमानिकाः-पुरुषप्रमाणा जम्पानविशेषा यानानि-शकटादीनि युग्यानि-गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानान्येव, 'विमउलनवनलिणसोभियजला विमुकुलै:-विकसितैननलिनैः-कमलैःशोभितानि जलानि यस्यां सा तया, पंडुरवरभवगपंतिपहिया उत्ताणयनयण|पिच्छणिज्जा' इति सुगम, 'पासाइया' इत्यादि, पासादेषु भवा प्रासादीया, प्रासादबहुला इत्यर्थः, अत एव दर्शनीया द्रष्टुं योग्या, प्रासादानामतिरमणीयत्वात् , तथा आभि द्रष्टन प्रति प्रत्येकमभिमुखमतीव चेतोहारित्वात् रूपम्-आकारो यस्याः सा अभिरूपा, एतदेव व्याचष्टे-प्रतिरूपा, प्रतिविशिष्टम्-असाधारणम् रूपम्-आकारो यस्याः सा प्रतिरूपा ॥१॥"तीसे ण"मित्यादि, तस्या णमिति [पूर्ववत् आमलकल्पायां नगर्या बहिः उत्तरपौरस्त्ये-उत्तरपूर्वारूपे ईशाणकोणे इत्यर्थः, दिग्भागे 'अम्बसालवणे' इति आप्रैः शालैश्वातिप्रचुरतयोपलक्षितं यदनं तदाम्रशालवनं तद्योगाच्चैत्यमपि आम्रशालवनं, चितेः-लेप्यादिचयनस्य भावः कम्मे वा चैत्यं, तत्र इह संज्ञाशब्दत्वात् देवताप्रतिबिम्बे प्रसिद्ध, ततस्तदाश्रयभूतं यदेवताया गृहं तदप्युपचारात चैत्यं, तच्चेद व्यन्तरायतनं द्रष्टव्यं, न तु भगवतामईतामायतनं, 'होत्थ' ति अभवत् , तच्च किंविशिष्टमित्याह-चिरातीते पुराणे यावच्छब्दकरणात् 'सदिए कित्तिए नाए सच्छत्ते सज्झए' इत्याद्यौपपातिकग्रन्थप्रसिद्धवर्णकपरिग्रहः । एवंरूपं च चैत्यवर्णकमुक्त्वा वनखण्डवक्तव्यता वक्तव्या, सा चैवंसे गं अंबसालवणे चेइए एगेणं मइया वणसंडेणं सव्वओ समंता संपरिक्खित्ते, से णं वणसंटे किण्हाभासे इत्यादि यावत्पाप्ताइए ॥ ३ ॥ JainEducation For Personal & Private Use Only L alainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 302