Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२) पाम् । गुडूच्यादिप्रथमवर्गपरिमितमेवैतत्पुस्तकम् । नास्त्य स्मिञ्शकलेखः। (छ.) इति संज्ञितम्–श्रीमन्महादेव चिमणाजी आपटे इत्येतैः 'वोदर' इत्याख्यराजधानीतः समानीतम् । शकदर्शनमस्मिन्न वर्तते । अस्य ग्रन्थस्य सप्तमाद्वर्गात्पुरः कानिचित्पृष्ठानि गलितानि वर्तन्ते। द्विशतसंवत्सरावधिको लेखनकालो वर्तत इति लेखन दर्शनेनानुमीयते। धातुशोधनमारणादिविषयोऽत्र न वर्तते । (ज.) इति संज्ञितम्-राजनिघण्टुपुस्तकम्-पुण्यपत्तनस्थानां माटे इत्युपाह्वानां वे. शा. रा. रा. कृष्णशास्त्री वैद्य इत्येतेषाम् । तत्र लेखनशको न वर्तते । तथाऽप्येतत्पुस्तकं पञ्चसप्ततिवर्षदेशीयं भवतीति मे मतिः । एतदप्यंशतो मदीयपुस्तकानुसारि । अस्मिन्पुस्तके नास्ति धातूनां शोधनमारणादिप्रकरणम् । (म.) इति संज्ञितम्-आनन्दाश्रमस्थं संस्करणार्थ लिखितं पुस्तकम् । (अ.) इति संज्ञितम्-धन्वन्तरीयनिघण्टुपुस्तकमेतत्, रा. रा. “श्रीपतराव छत्रे वकील" इत्येतेषाम् । (ट.) इति संज्ञितम्-धन्वन्तरीयनिघण्टुपुस्तकमेतत् , खेडग्रामनिवासिनां रा० रा० 'नागुभाऊ वकील ' इत्येतेषाम् । (3.) इति संज्ञितम्-राजनिघण्टुपुस्तकमेतत् , रा. रा. 'श्रीपतराव छत्रे वकील' इत्येतेषाम् । (ड.) इति संज्ञितम् -राजनिघण्टुपुस्तकम्, रा० रा. 'नागुभाऊ वकील' इत्ये तेषाम् । (ढ.) इति संज्ञितम्-चिंचवडग्रामनिवासिनो चापेकर इत्युपाह्वानां वे० शा० रा. रा० 'गणेश विनायक' इत्येतेषाम् । राजनिघण्टुपुस्तकमेतत्। (ण.) इति संज्ञितम्-धन्वन्तरीयनिघण्टुपुस्तकमेतत् , चिंचवडग्रामनिवासिनां रा० रा० चापेकर इत्येतेषाम् । (त.) इति संज्ञितम्-धन्वन्तरीयनिघण्टुपुस्तकमेतत्,-आनन्दाश्रमपुस्तकसंग्रहाल. यस्थम् । समाप्लेयमादर्शपुस्तकोल्लेखपत्रिका । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 619