Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [ चन्दनादिस्तृतीयो वर्गः ] शुद्धायाः शर्करायाश्चतुष्पलम् ॥ ६ ॥ चूर्णमग्निप्रसादं स्यात्परमं रुचिवर्धनम् । प्लीहकासामयार्शासि श्वासं शूलं ज्वरं वमिम् ॥ ७ ॥ निहन्ति दीपयत्याग्निं बलवर्णकरं परम् । वातानुलोमनं हृद्यं कण्ठजिह्वाविशोधनम् ॥ ८॥ शतपुप्पादिको वर्गो द्वितीयः परिकीर्तितः ।। कायाग्निदीपनो बल्यो वक्त्रसौगन्ध्यतीक्ष्णकृत् ॥ २ ॥ ॥ इति शतपुष्पादिातीयो वर्गः ॥ २ ॥ अथ चन्दनादिस्तृतीयो वर्गः ॥३॥ चन्दनं कुङ्कुमोशीरं प्रियङ्गुस्तुणिरोचना । तुरुष्कागरूकस्तूर्यः कर्परो जातिपत्रिका ॥ १ ॥ जातिककोलपूगानां लवङ्गस्य फलानि च । नलिका नलदं कुष्ठं हरेणुस्तगरं प्लवम् ॥ २॥ नखं व्याघ्रनखं स्पृक्का वोलो दमनकं मुरा । स्थौणेयकं चोरकं च शैलेयं त्वेलवालुकम् ॥ ३ ॥ सरलं सप्तपर्ण च लाक्षा तामलकी तथा । लामजकं पद्मकं च धातक्याः कुसुमानि च ॥ ४ ॥ प्रपौण्डरीकं कर्च्रं समांशैः सममात्रिकैः । महासुगन्धमित्येतत्प्रस्थं तैलस्य साधयेत् ॥ ५ ॥ प्रस्वेदमलदौर्गन्ध्यकण्डुकुष्ठहरं परम् । अनेनाभ्यक्तगात्रस्तु वृद्धः सप्ततिकोऽपि वा ॥ ६ ॥ युवा भवति शुक्राढ्यः स्त्रीणामत्यन्तवल्लभः । सुभगो दर्शनीयश्च गच्छेच्च प्रमदाशतम् ॥ ७ ॥ वन्ध्याऽपि लभते गर्भ पण्ढोऽपि पुरुपायते । अपुत्रः पुत्रमामोति जीवेच शरदां शतम् ॥ ८॥ मनःशिला ससिन्दूरं सौराष्ट्री गेन्धकद्वयम् । संसिक्थकः सर्जरसः कासीसं पुरकुन्दरुः ॥ ९ ॥ चाह्वः सल्लकिकम्पिल्लं सकङ्गुष्ठमरुप्करम् । एभिर्गोमूत्रसंसिद्धं कटुतैलं विपाचयेत् ॥१०॥ पामावि चकाददूकण्डकुष्टकृमित्रणान् । अभ्यङ्गानाशयत्येव नाम्ना विद्राविणं मतम् ॥ ११ ॥ तुत्थं तु ताप्यञ्जनधातुफेनैश्चक्षुष्यरीतीकतरोधशङ्खः । नेत्रामयं काचमलार्तिकण्डूरुग्दाहतैमियहरं परं च ॥ १२ ॥ चन्दनादिरयं वर्गस्तृतीयः परिकीर्तितः । श्रीमतां भोगिनामर्हः प्रायो गन्धगुणाश्रयः ॥ ३ ॥ ॥ इति चन्दनादिस्तृतीयो वर्गः ॥ ३ ॥ १ भ. 'प्रदं नाम पर। २ छ. मं वीर्यव। ३ क. यं मेल । ४ क. ख. ग. घ. शैः शाणमा । ५ क. गन्धमारिका । ६ क. सतिक्तकः। ७ क. ख. ग. सं परुकु। ८ क, ग. प्राव्हस । छ. प्राइवः । ९ छ. 'नैः सखर्परीतिककलोध्रकुष्टैः । ने । १. छ. नेत्रावनं । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 619