________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः- [ चन्दनादिस्तृतीयो वर्गः ] शुद्धायाः शर्करायाश्चतुष्पलम् ॥ ६ ॥ चूर्णमग्निप्रसादं स्यात्परमं रुचिवर्धनम् । प्लीहकासामयार्शासि श्वासं शूलं ज्वरं वमिम् ॥ ७ ॥ निहन्ति दीपयत्याग्निं बलवर्णकरं परम् । वातानुलोमनं हृद्यं कण्ठजिह्वाविशोधनम् ॥ ८॥
शतपुप्पादिको वर्गो द्वितीयः परिकीर्तितः ।। कायाग्निदीपनो बल्यो वक्त्रसौगन्ध्यतीक्ष्णकृत् ॥ २ ॥
॥ इति शतपुष्पादिातीयो वर्गः ॥ २ ॥
अथ चन्दनादिस्तृतीयो वर्गः ॥३॥ चन्दनं कुङ्कुमोशीरं प्रियङ्गुस्तुणिरोचना । तुरुष्कागरूकस्तूर्यः कर्परो जातिपत्रिका ॥ १ ॥ जातिककोलपूगानां लवङ्गस्य फलानि च । नलिका नलदं कुष्ठं हरेणुस्तगरं प्लवम् ॥ २॥ नखं व्याघ्रनखं स्पृक्का वोलो दमनकं मुरा । स्थौणेयकं चोरकं च शैलेयं त्वेलवालुकम् ॥ ३ ॥ सरलं सप्तपर्ण च लाक्षा तामलकी तथा । लामजकं पद्मकं च धातक्याः कुसुमानि च ॥ ४ ॥ प्रपौण्डरीकं कर्च्रं समांशैः सममात्रिकैः । महासुगन्धमित्येतत्प्रस्थं तैलस्य साधयेत् ॥ ५ ॥ प्रस्वेदमलदौर्गन्ध्यकण्डुकुष्ठहरं परम् । अनेनाभ्यक्तगात्रस्तु वृद्धः सप्ततिकोऽपि वा ॥ ६ ॥ युवा भवति शुक्राढ्यः स्त्रीणामत्यन्तवल्लभः । सुभगो दर्शनीयश्च गच्छेच्च प्रमदाशतम् ॥ ७ ॥ वन्ध्याऽपि लभते गर्भ पण्ढोऽपि पुरुपायते । अपुत्रः पुत्रमामोति जीवेच शरदां शतम् ॥ ८॥ मनःशिला ससिन्दूरं सौराष्ट्री गेन्धकद्वयम् । संसिक्थकः सर्जरसः कासीसं पुरकुन्दरुः ॥ ९ ॥ चाह्वः सल्लकिकम्पिल्लं सकङ्गुष्ठमरुप्करम् । एभिर्गोमूत्रसंसिद्धं कटुतैलं विपाचयेत् ॥१०॥ पामावि चकाददूकण्डकुष्टकृमित्रणान् । अभ्यङ्गानाशयत्येव नाम्ना विद्राविणं मतम् ॥ ११ ॥ तुत्थं तु ताप्यञ्जनधातुफेनैश्चक्षुष्यरीतीकतरोधशङ्खः । नेत्रामयं काचमलार्तिकण्डूरुग्दाहतैमियहरं परं च ॥ १२ ॥
चन्दनादिरयं वर्गस्तृतीयः परिकीर्तितः । श्रीमतां भोगिनामर्हः प्रायो गन्धगुणाश्रयः ॥ ३ ॥
॥ इति चन्दनादिस्तृतीयो वर्गः ॥ ३ ॥
१ भ. 'प्रदं नाम पर। २ छ. मं वीर्यव। ३ क. यं मेल । ४ क. ख. ग. घ. शैः शाणमा । ५ क. गन्धमारिका । ६ क. सतिक्तकः। ७ क. ख. ग. सं परुकु। ८ क, ग. प्राव्हस । छ. प्राइवः । ९ छ. 'नैः सखर्परीतिककलोध्रकुष्टैः । ने । १. छ. नेत्रावनं ।
For Private and Personal Use Only