________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ प्रथमो वर्गः] राजनिघण्टुसहितः। निमन्थनोऽरलुः । काश्मयः पाटला चेति संनिपातहरो गणः ॥ ४॥ जीवकर्षभको मेदे काकोल्यौ द्वे च योजिते । द्वे सुपण्यौ च जीवन्ती मधुकं रक्तपित्तनुत् ॥५॥क्षेपकः- (रक्तपित्तहरो वृष्यो मधुरोऽयं गणः स्मृतः।) ऋद्धिर्विदार्यात्मगुप्ता शितिवाराश्मभेदको । श्रावण्यौ सारिवे चोभे बाकुची रक्तवातनुत् ॥६॥ मदनेक्ष्वाकुजीमूतस्त्रपुसं कृतवेधनम् । धामार्गवोऽश्मन्तकश्च कोविदारो विषाणिकः ॥७॥ शणपुष्पी तथा विम्बी स्निग्धस्विन्नवतां ततः। श्रेष्ठमेतत्प्रयोक्तव्यं वमनं श्लेष्मरोगिणाम् ॥ ८॥त्रिफलाऽऽरग्वधो दन्ती द्रवन्ती नीलिनी सुधा । सप्तला काश्चनक्षीरी त्रिता चेन्द्रवारुणी ॥९॥ विशाला त्रायमाणा च शविन्यङ्कोल एव च । श्रेष्ठं पित्तविकारेषु योज्यमेतद्विरेचनम् ॥ १०॥ अपामार्गस्तेजवती तथा ज्योतिष्मतीफलम् । योज्यं नस्यं कृतिव्याधौ शिरोरोगे च पीनसे ॥ ११ ॥ रास्नाऽश्वगन्धा वर्षाभूस्तथा सहचरो बला । प्रसारणीशतावर्यावरण्डश्चापि सर्वतः ॥ १२ ॥ आस्थापनं कल्पमेतैस्तथा वातानुलोमनम् । तैलं कषायशोषैश्च गोक्षीरैः साधितं जयेत् ॥ १३ ॥ वातशोणितमीसि ज्वरमुन्मादमर्दितम् । कट्यूरूपार्श्वपृष्टार्तिशोपं शोर्फ सवेपथुम् ॥ १४ ॥
गुडूच्यादिरयं वर्गः प्रथमः परिकीर्तितः ।। ऊर्ध्वाधोदोपहरणः सर्वामयाविनाशनः ॥ १ ॥
॥ इति गुडूच्यादिः प्रथमो वर्गः ॥ १ ॥
अथ शतपुष्पादिदितीयो वर्गः ॥२॥ शतपुष्पा मिशिर्वचा हपुषा कृमिहा तथा । सवत्सकश्चन्द्रयवा त्रिधारा *लवणानि च ॥१॥ हिङ्गुहिङ्गी शिवाटी च तुम्बूरुत्वक्फलानि च । एभिः सुसाधितं सर्पिः पयसा योनिदोषनुत् ॥ २॥ मूत्रकृच्छ्रातिशूलनं वन्ध्यानामपि गर्भदम् । ग्रहण्यशःपाण्डुरोगप्लीहगुल्मोदरापहम् ॥ ३ ॥ सूक्ष्मैला केसरं त्वक्क पत्रं तालिसकं तुगा । पृथ्वीका दाडिमं धान्यं जीरकं च द्विकार्षिकम् ॥ ४ ॥ पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम् । मरीचं दीप्यकं चैव वृक्षाम्लं साल्मवेतसम् ॥ ५॥ अजमोदाजगन्धे च दधित्थं चेति कार्पिकम् । प्रदेयमिह * 'चरके' - सौवर्चलं सैन्धवं च विडमौद्भिदमेव च ।
सामुद्रे ग महैतानि पत्र स्पर्लवणानि च ॥ १॥ १ खग. योजयेत् । २ क. घ. छ. शर्पपण्यौ। ३ क. 'तीति च।यो।घ. ती वधैः ।यो। ४ घ. 'वर्यो गन्धर्वश्चापि सर्वतः । ५ छ. यपिष्टे च गो । ६ क. साधनं च यत् । ७ ख. वेदनम् । ८ क, ख. घ. ही क्षारी । ९ ख. मद्रीका । १० च. म्लं चाऽऽम्ल । १५ क 'त्थं चाका ।
For Private and Personal Use Only