________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ आम्रादिः५ पञ्चमो वर्गः] राजनिघण्टुसहितः।
अथ करवीरादिश्चतुर्थो वर्गः ॥४॥ करवीरस्त्वेडगजो धत्तूरो लाङ्गली तथा । भृङ्गार्कपुष्पकाकाह्वामूलकं शिग्रुसर्षपौ ॥ १॥ भूतिः सुरसजम्बीरं कुठेरः सुमुखासुरी । एभिः सुतक्रसौवीरैर्दट्ठमण्डलतां जयेत् ॥२॥ सिध्मातिपामापिटकाकृमिकुष्ठानि नाशयेत् । एभिर्गोमूत्रससिद्धं कटुतैलं विपाचयेत् ॥ ३ ॥ काण्डरीजलपिप्पल्यो रसोनो गृञ्जनं तथा । पलाण्डुद्रुमश्चैव योज्यं कृमिविनाशनम् ॥ ४ ॥ कदलीसिन्दुवारौ च निर्गुण्डी गिरिकर्णिका । जन्तुकारा च पद्मा च वाराही मांसरोहिणी ॥५॥ वन्दकाऽऽदित्यकान्ता च नाकुल्यौ वृद्धदारुकः । रक्तपायौ शङ्खपुष्पी तेन्दुली कासमर्दकः ॥ ६ ॥ पिष्टैस्तु बस्तसूत्रेण योज्यमेतद्दे ज्वरे । नस्ये धूमप्रयोगेषु सर्वभूतग्रहापहम् ॥ ७॥ उन्मादमोहज्वरकृच्छूलूताजलाग्निचोरोरगवृश्चिकादीन् । उपद्रवानेष विषाणि हन्ति स कृत्रिमस्थावरजङ्गमानि ॥ ८ ॥ इक्षवस्त्रिविधाः काशो दभी द्वौ च शरस्तथा । वंशो नलश्च दूर्वा च श्वेतनीलारुणोत्पलम् ॥ ९ ॥ पद्मिनी पद्मवीजं च मृणालं मूलकेसरम् । एतद्धि रक्तपित्तोत्थे विकारे परमं हितम् ॥ १० ॥
करवीरादिको वर्गश्चतुर्थः समुदाहृतः ॥ नानाव्याधिप्रशमनो नानाद्रव्यसमाश्रयः ॥ ४ ॥
॥ इति करवीरादिश्चतुर्थों वर्गः ॥ ४ ॥
अथाऽऽम्रादिः पञ्चमो वः ॥ ५ ॥ आम्राम्रातकजम्बीरं नारङ्गं बीजपूरकम् । आम्लिकारुकभव्यानि तिन्दु कश्च विकङ्कतम् ॥ १॥ मधुकं पीलु खजूरं द्राक्षाक्षोडपरूषकम् । तूलं पालेवतं तालं प्रियालं नारिकेरकम् ॥ २॥ वटाश्वत्थप्लक्षजम्बूदुम्बरं फल्गु क्षीरिणी । श्लेष्मातकः शमी कोलं करीरं करमर्दकम् ॥३॥ एषां फलानि हृयानि यथाकालतुकानि च । समाहृत्य प्रयोज्यानि बलवर्णाग्निवृद्धये ॥ ४ ॥ कदम्बो द्वौ करञ्जौ च शिरीपार्जुनवेतसाम् । वरुणः शिशपा सर्जः शाल्मली मुष्ककोऽरिमः ॥५॥ एषां पयः प्रविष्टानि वल्कलानि च योजयेत् । विसर्पव्रणरुग्दाहशोफार्तानां प्रशान्तये ॥ ६ ॥ मल्लिकावार्पिकाजातीवासन्तीगृष्मच
१ क. भूत: सर । छ. भूतीसु। २ क. रैरङ्गमुद्वर्तनं भवेत् । ३ क. तण्डुली । ४ छ. इक्षयः क्षुरकः शाको दी द्वौ द्वौ शरस्तथा । ५ क. स. ले पाके । ६ क. व. "न्दुक सविक तथा । ७ क. 'केलकम् । ८ ख. 'म्वतम्बरं क्षीरणिस्तथा । १ घ. बलवर्ण कराणि च । १.. ध. तसः । व। ११ क.शपाः स।
For Private and Personal Use Only