________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६
धन्वन्तरीयनिघण्टुः — [सुवर्णादिः ६ षष्ठो वर्गः ] म्पकाः । तरुण्यौ यूथिकाकुन्दाशतपत्रातिमुक्तकैः ॥ ७ ॥ बकुलः किणिरातश्च तिलकाशोककिंशुकाः । पुष्पाण्येतानि धार्याणि वृक्षसौगन्ध्यमिच्छता ॥ ८ ॥ * ॥ आम्रादिरयमुद्दिष्टौ वर्गश्रेष्ठस्तु पञ्चमः ॥ हर्षणो गन्धसौरभ्यफलत्वक्पुष्पसंश्रयः ॥ ९ ॥
॥ इत्य म्रादिः पञ्चमो वर्गः ॥ ५ ॥
अथ सुवर्णादिः षष्ठो वर्गः ॥ ६ ॥
सुवर्णरौप्यताम्राणि त्रपु रीतिश्च सीसकम् । कांस्यं लोहं च योज्यानि गरदोपशान्तये ॥ १ ॥ रसवैक्रान्तगारुत्मं हीरमुक्ताप्रवालकम् । क्षयं पाण्डुमतीसारं गरलादिविषं जयेत् ॥ २ ॥ शालिव्रीहियवा मुद्रा राजमापाश्च कोद्रवाः । नीवारश्यामकौ कङ्गुर्वनमुद्गाढकी तथा ॥ ३ ॥ श्लेष्मपित्तहरा ह्येताः शीतलाः शुक्रला अपि । तद्वन्मसूरिका हन्ति मसूरिं ग्रहणीं तथा ॥ ४॥ गोधूमधान्यमाषादिर्विज्ञेया गुरुशीतलाः । वृष्या मलकराः प्रोक्ता स्निग्धवात - विनाशनाः ।। ५ ।। चणका वर्तुलाः प्रोक्ता वातला रक्तपित्तहाः ॥ कुलित्थाः श्वासहिक्कार्शःकफशुक्रानिलापहाः ।। ६ ।। तैलं सर्पिः पयस्तकं क्षौद्रं सूक्तं सकाञ्जिकम् । सुरासवं + मज्जिका च जलं च विविधं शुभम् ॥ ७ ॥ पानाय परिषेकाय नस्यायाssलोडनाय च । भेषजानां प्रयोज्यं स्यात्प्रयोगेषु यथाविधि ॥ ८ ॥ पुरुषस्त्रीवपुर्वाचावायुपित्तकफास्तथा । मोहं प्रकृतिरेतानि शरीरे चैव तिष्ठति ( ? ) || ९ || अस्थि मांसं वसा रक्तं शुक्रं मज्जास्तथा रसः । इमानि सप्त धातूनि ज्ञातव्यानि भिषवरैः || १० || हस्त्यश्वोपुखराजाविवृकव्याघ्राश्व केसरी । वराहमृग इत्येषां मांसं योज्यं तु बृंहणम् ॥ ११ ॥ महिषोऽथ वलीवर्दो मत्स्यः कच्छप एव च । आमूषिकाविडालानां शृगालकपिषाम् || १२ || शिलीमुखशुकस्यापि सारिकाचक्रवाकयोः । हंसकुक्कु* क. च. पुस्तकयोरिमौ श्लोकौ दृश्येते --
Acharya Shri Kailassagarsuri Gyanmandir
" वार्ताकं वास्तुकं चिल्ली राजांका भ्रमरत्वचा । सुरणं मधुकालुश्व रक्तालुश्वालुकाह्वयः ॥ १ ॥ दधिपुष्पीच सिंघाटमा कं वत्सनागकः । करहाटमलक्तश्च कर्कटं वालुकं तथा ” ॥ २ ॥ तथा चपुस्तकेऽयं विशेषः ।
"महा मधुफला चेति वार्ताकादिरयं गणः । ग्रहाण्यर्शासि विष्टम्भा नाशयत्याशु योजितः ॥१॥ + 'चरके' - अविक्षीरमजाक्षीरं गोक्षीरं माहिषं च यत् ॥
उणामथ नागीनां वडवायाः स्त्रियास्तथा ॥ १ ॥
+ क्वचित् 'माजका' इत्यपि पाठो दृश्यते ।
१ छ योज्यानि । २ च. 'णि पुष्पौं ।
For Private and Personal Use Only