Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ प्रथमो वर्गः] राजनिघण्टुसहितः। निमन्थनोऽरलुः । काश्मयः पाटला चेति संनिपातहरो गणः ॥ ४॥ जीवकर्षभको मेदे काकोल्यौ द्वे च योजिते । द्वे सुपण्यौ च जीवन्ती मधुकं रक्तपित्तनुत् ॥५॥क्षेपकः- (रक्तपित्तहरो वृष्यो मधुरोऽयं गणः स्मृतः।) ऋद्धिर्विदार्यात्मगुप्ता शितिवाराश्मभेदको । श्रावण्यौ सारिवे चोभे बाकुची रक्तवातनुत् ॥६॥ मदनेक्ष्वाकुजीमूतस्त्रपुसं कृतवेधनम् । धामार्गवोऽश्मन्तकश्च कोविदारो विषाणिकः ॥७॥ शणपुष्पी तथा विम्बी स्निग्धस्विन्नवतां ततः। श्रेष्ठमेतत्प्रयोक्तव्यं वमनं श्लेष्मरोगिणाम् ॥ ८॥त्रिफलाऽऽरग्वधो दन्ती द्रवन्ती नीलिनी सुधा । सप्तला काश्चनक्षीरी त्रिता चेन्द्रवारुणी ॥९॥ विशाला त्रायमाणा च शविन्यङ्कोल एव च । श्रेष्ठं पित्तविकारेषु योज्यमेतद्विरेचनम् ॥ १०॥ अपामार्गस्तेजवती तथा ज्योतिष्मतीफलम् । योज्यं नस्यं कृतिव्याधौ शिरोरोगे च पीनसे ॥ ११ ॥ रास्नाऽश्वगन्धा वर्षाभूस्तथा सहचरो बला । प्रसारणीशतावर्यावरण्डश्चापि सर्वतः ॥ १२ ॥ आस्थापनं कल्पमेतैस्तथा वातानुलोमनम् । तैलं कषायशोषैश्च गोक्षीरैः साधितं जयेत् ॥ १३ ॥ वातशोणितमीसि ज्वरमुन्मादमर्दितम् । कट्यूरूपार्श्वपृष्टार्तिशोपं शोर्फ सवेपथुम् ॥ १४ ॥
गुडूच्यादिरयं वर्गः प्रथमः परिकीर्तितः ।। ऊर्ध्वाधोदोपहरणः सर्वामयाविनाशनः ॥ १ ॥
॥ इति गुडूच्यादिः प्रथमो वर्गः ॥ १ ॥
अथ शतपुष्पादिदितीयो वर्गः ॥२॥ शतपुष्पा मिशिर्वचा हपुषा कृमिहा तथा । सवत्सकश्चन्द्रयवा त्रिधारा *लवणानि च ॥१॥ हिङ्गुहिङ्गी शिवाटी च तुम्बूरुत्वक्फलानि च । एभिः सुसाधितं सर्पिः पयसा योनिदोषनुत् ॥ २॥ मूत्रकृच्छ्रातिशूलनं वन्ध्यानामपि गर्भदम् । ग्रहण्यशःपाण्डुरोगप्लीहगुल्मोदरापहम् ॥ ३ ॥ सूक्ष्मैला केसरं त्वक्क पत्रं तालिसकं तुगा । पृथ्वीका दाडिमं धान्यं जीरकं च द्विकार्षिकम् ॥ ४ ॥ पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम् । मरीचं दीप्यकं चैव वृक्षाम्लं साल्मवेतसम् ॥ ५॥ अजमोदाजगन्धे च दधित्थं चेति कार्पिकम् । प्रदेयमिह * 'चरके' - सौवर्चलं सैन्धवं च विडमौद्भिदमेव च ।
सामुद्रे ग महैतानि पत्र स्पर्लवणानि च ॥ १॥ १ खग. योजयेत् । २ क. घ. छ. शर्पपण्यौ। ३ क. 'तीति च।यो।घ. ती वधैः ।यो। ४ घ. 'वर्यो गन्धर्वश्चापि सर्वतः । ५ छ. यपिष्टे च गो । ६ क. साधनं च यत् । ७ ख. वेदनम् । ८ क, ख. घ. ही क्षारी । ९ ख. मद्रीका । १० च. म्लं चाऽऽम्ल । १५ क 'त्थं चाका ।
For Private and Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 619