Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः
[गुडूच्यादिःएकं तु नाम प्रथितं बहूनामेकस्य नामानि तथा बहूनि ॥ द्रव्यस्य जात्याकृतिवर्णवीर्यरसप्रभावादिगुणैर्भवन्ति ॥ ९ ॥ नाम श्रुतं केनचिदेकमेव तेनैव जानाति स भेषजं तु ॥ अन्यस्तथाऽन्येन तु वेत्ति नाम्ना तदेव चान्योऽथ परेण कश्चित् ॥१०॥ वहून्यतः प्राकृतसंस्कृतानि नामानि विज्ञाय बहूंश्च पृष्ट्वा ॥ दृष्ट्वा च संस्पृश्य च जातिलिङ्गविद्याद्भिषम्भेषजमादरेण ॥११॥ गोपालास्तापसा व्याधा ये चान्ये वनचारिणः ॥ मूलजातिश्च ये तेभ्यो भेषजव्यक्तिरिष्यते ॥ १२ ॥ अनामविन्मोहमुपैति वैद्यो न वेत्ति पश्यन्नपि भेषजानि ॥ क्रियाक्रमो भेषजमूलमेव तद्भेषजं चापि निघण्टुमूलम् ॥ १३ ॥ तस्मानिघण्टुरित्येष नातिसंक्षेपविस्तरः ॥ हिताय वैद्यपुत्राणां यथावत्संप्रकाश्यते ॥ १४ ॥ द्रव्यावलिं विना वैद्यास्ते वैद्या हास्यभाजनम् ॥ द्रव्यावलिभिधानानां तृतीयमपि लोचनम् ॥ १५ ॥ द्रव्यावलिनिविष्टानां द्रव्याणां नामनिर्णयम् ।। लोकप्रसिद्धं वक्ष्यामि यथागमपरिस्फुटम् ॥ १६ ॥ अनन्तपारस्य निगृह्य किंचित्सारं चिकित्सागमसागरस्य । उक्तो मया संप्रति कल्पयोगाद्व्यावलीनामसमुच्चयोऽयम् ॥ १७ ॥ विचार्य दोषौषधदेशकालं वपुर्वयः सात्म्यवलाग्निमात्रम् ॥ विकारहेत्वाकृतिसाध्यताश्च ततश्चिकित्सेद्भिषगामयातिम् ॥ १८ ॥ ज्वराभिभूते पडहे व्यतीते विपक्कदोषे कृतलङ्घनायैः ।। यद्भेषजं वैद्यवरप्रयुक्तं निःसंशयं हन्त्यचिरेण रोगान् ॥ १९ ॥
अथ गणद्रव्यावलिः।
तत्राऽऽदौ गुडूच्यादिः प्रथमो वर्गः ॥ १॥ गुडूच्यतिविषापूर्वामञ्जिष्टाधन्वयासकैः । वासाखदिरनिम्बैश्च पिवेत्काथं तु वातिके ॥ १॥ किराततिक्तकटुकामुस्तापर्पटिकाम्बुभिः। पटोलद्विनिशाभ्यां च पिबेत्काथं तु पैत्तिकै ॥ २ ॥ शढीपुष्करभार्गीभिः पाठाकदफलदारुभिः। कत्तृनाथ शृङ्ग्या च पिवेत्काथं कफज्वरे ॥३॥ पण्यौ बृहत्यौ गोकण्टो विल्वोs
१ क. ङ. प्रथितं । २ घ. स्तदन्ये । ३ क. संक्षिप्तवि। ४ क. ख. मात्राः ॥ वि। घ. 'मात्रान् । वि । ५ क. घ. च. 'नादौ ॥ य । ६ क. च. 'धैः ॥ यो भेष । ७ क. 'टोलेन नि । ८ क. के ॥ २॥ सटीपु । ९ ख. च. छ. भारङ्गीपा ।
For Private and Personal Use Only

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 619