Book Title: Prameyratnamala
Author(s): Shrimallaghu Anantvirya, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 272
________________ सूत्राङ्काः प्रथमः समुद्देशः परिशिष्टम् परीक्षामुख- सूत्रपाठः प्रमाणादर्थ सं सिद्धस्तदाभासाद्विपर्ययः । इति वक्ष्ये तयोर्लक्ष्म सिद्धमल्पं लघीयसः ॥ १ ॥ १. स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणम् । २. हिताहितप्राप्ति परिहारसमर्थं हि प्रमाणं ततो ज्ञानमेव तत् । ३. तन्निश्चयात्मकं समारोपविरुद्धत्वादनुमानक्त् । ४. अनिश्चितोऽपूर्वार्थः । ५. दृष्टोऽपि समारोपात्तादृक् । ६. स्वोन्मुखतया प्रतिभासनं स्वस्य व्यवसायः । ७. अर्थस्येव तदुन्मुखतया । ८. घटमहमात्मना वेद्मि । ९. कर्मवत्कर्तृकरणक्रियाप्रतीतेः । १०. शब्दानुच्चारणेऽपि स्वस्यानुभवनमर्थवत् । ११. को वा तत्प्रतिभासिनमर्थमध्यक्ष मिच्छंस्तदेव तथा नेच्छेत् । १२. प्रदीपवत् । १३. तत्प्रामाण्यं स्वतः परतश्च । द्वितीयः समुद्देशः १. तद् द्वेधा । २. प्रत्यक्षेतरभेदात् । Jain Education International पृष्ठाङ्काः १-२८ विशदं प्रत्यक्षम् । ४. प्रतीत्यन्तराव्यवधानेन विशेषवत्तया वा प्रतिभासनं वैशद्यम् ५. इन्द्रियानिन्द्रियनिमित्तं देशतः सांव्यवहारिकम् । ६. नार्थालोको कारणं परिच्छेद्यत्वात्तमोवत् । ७. तदन्वयव्यतिरेकानुविधानभावाच्च वेशोण्डु व ज्ञानवन्नत्त ञ्चरज्ञानवच्च । For Private & Personal Use Only ૪ १० १३ १४ १६ १७ १७ १८ १८ १९ १९ १९ २० २१ २९-८२ २९ २९ ४२ ४३ ४५ ४७ ४७ www.jainelibrary.org

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280