Book Title: Prameyratnamala
Author(s): Shrimallaghu Anantvirya, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 279
________________ -२३६ प्रमेयरत्नमालायां २१७ सूत्राका पृष्ठाङ्काः .५५. प्रत्यक्षमेवैकं प्रमाण मित्यादि संख्याभासम् । २१४ ५६. लोकायतिकस्य प्रत्यक्षतः परलोकादिनिषेधस्य परबुद्धयादेश्चासिद्धरत द्विषयत्वात् । • ५७. सौगत-सांख्य-योग-प्राभाकरजैमिनीयायां प्रत्यक्षानुमानागमोपमानार्थापत्त्यभावरेककाधिकाप्तिवत् । २१५ .५८. अनुमानादेस्तद्विषयत्वे प्रमाणान्तरत्वम् । २१५ ५९. तर्कस्येव व्याप्तिगोचरत्वे प्रमाणान्तरत्वमप्रमाणस्याव्यवस्थापकत्वात् । २१५ ६०. प्रतिभासभेदस्य च भेदकत्वात् । २१६ ६१. विषयाभासः सामान्य विशेषो द्वयं वा स्वतन्त्रम् । २१६ • ६२. तथा प्रतिभासनात्कार्याकरणाच्च । ६३. समर्थस्य करणे सर्वदोत्पत्तिरनपेक्षत्वात् । ६४. परापेक्षणे परिणामत्वमन्यथा तदभावात् । ६५. स्वयमसमर्थस्याकारकत्वात्पूर्ववत् । २१७ ६६. फलाभासं प्रमाणादभिन्न भिन्नमेव वा । २१८ ६७. अभेदे तद्व्यवहारानुपपत्तेः । ६८. व्यावृत्त्याऽपि न तत्कल्पना फलान्तराद् व्यावृत्त्याऽफलत्वप्रसङ्गात् । २१८ ६९. प्रमाणान्तराद् व्यावृत्त्येवाप्रमाणत्वस्य । ७०. तस्माद्वास्तवो भेदः । २१९ ७१. भेदे त्वात्मान्तरवत्तदनुपपत्तेः । ७२. समवायेऽतिप्रसङ्गः । ७३. प्रमाणतदाभासौ दुष्टतयोद्भावितौ परिहृतापरिहृतदोषौ वादिनः साधनतदाभासौ प्रतिवादिनो दूषणभूषणे च । २२० -७४. सम्भवदन्यद्विचारणीयम् । २२० परीक्षामुखमादर्श हेयोपादेयतत्त्वयोः । संविदे मादृशो बाल: परीक्षादक्षवद् व्यधाम् ।। २ ।। २१८ २१८ २१९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 277 278 279 280