Book Title: Prameyratnamala
Author(s): Shrimallaghu Anantvirya, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 278
________________ परोक्षामुख-सूत्रपाठः २३५ सूत्राङ्काः पृष्ठाङ्काः २४. स्वरूपेणामत्त्वात् । २०४ २५. अविद्यमाननिश्चयो मुग्धबुद्धि प्रत्यग्निरत्र मात । २०५ २६. तस्य बाष्पादिभावेन भूतसंघाते सन्देहात् । २७. सांख्यं प्रति परिणामी शब्दः कृतकत्वात् । २८. तेनाज्ञातत्वात् । २०६ २९. विपरीतनिश्चिताविनाभावो विरुद्धोऽपरिणामी शब्दः कृतकत्वात् । ३०. विपक्षेऽप्यविरुद्ध वत्तिरनैकान्तिकः । २०६ ३१. निश्चितवृत्तिरनित्यः शब्दः प्रमेयत्वाद् घटवत् । २०७ ३२. आकाशे नित्येऽप्यस्य निश्चयात् । ३३. शङ्कितवृत्तिस्तु नास्ति सर्वज्ञो वक्तृत्वात् । २०८ ३४. सर्वज्ञत्वेन वक्तृत्वाविरोधात् । ३५. सिद्धे प्रत्यक्षादिबाधिते च साध्ये हेतुरकिञ्चित्करः । २०८. ३६. सिद्धः श्रावणः शब्दः शब्दत्वात् । २०८ ३७. किञ्चिदकरणात । २०८ ३८. यथानुष्णोऽग्निद्रव्यत्वादित्यादौ किञ्चित्कर्तुमशक्यत्वात्। २०९. ३९. लक्षण एवासी दोषो व्युत्पन्न प्रयोगस्य पक्ष दोषेणव दुष्टत्वात् । २०९ ४०. दृष्टान्ताभासा अन्वयेऽसिद्धसाधनोभयाः । २०९ ४१. अपौरुषेयः शब्दोऽमूर्तत्वादिन्द्रि यसुखपरमाणुघटवत् । ४२. विपरीतान्वयश्च यदपौरुषेयं तदमूर्तम् । ४३. विद्युदादिनाऽतिप्रसङ्गात् । ४४. व्यतिरेकेऽसिद्ध तव्यतिरेकाः परमाण्विन्द्रियसुखाकाशवत । २११ ४५. विपरीतव्यतिरेकश्च यन्नामूर्त तन्नापौरुषेयम् । २११ ४६. बालप्रयोगाभासः पञ्चावयवेषु कियद्धीनता। २११ ४७. अग्निमानयं देशो धूमवत्त्वात्, यदित्थं तदित्थं यथा महानस इति । ४८. धूमवांश्चायमिति वा । २१२ ४९. तस्मादग्निमान् धूमवांश्चायमिति । ५०. स्पष्टतया प्रकृतप्रतिपत्तरयोगात् । ५१. रागद्वेषमोहाक्रान्तपुरुषवचनाज्जातमागमाभासम् । ५२. यथानद्यास्तीरे मोदकराशयः सन्ति धावध्वं माणवकाः । ५३. अङ्गुल्यग्रे हस्तियूथशतमास्त इति च । ५४. विसंवादात् । २१३ २१२ २१२ २१२ N २१३ mr Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 276 277 278 279 280