Book Title: Prameyratnamala
Author(s): Shrimallaghu Anantvirya, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 276
________________ परीक्षामुख-सूत्रपाठः सूत्राङ्काः ८१. नास्त्यत्र समतुलायामुन्नामो नामानुपलब्धेः । ८२. विरुद्धानुपलब्धिविधी त्रेधा - विरुद्ध कार्यकारणस्वभावानुपलब्धि भेदात् । ८३. यथाऽस्मिन् प्राणिनि व्याधिविशेषोऽस्ति निरामय चेष्टानुपलब्धः । ८४. अस्त्यत्र देहिनि दुःखमिष्टसंयोगाभावात् । ८५. अनेकान्तात्मकं वस्त्वेकान्तस्वरूपानुपलब्धेः । ८६. परम्परया सम्भवत्साधनमत्रैवान्तर्भावनीयम् । ८७. अभूदत्र चक्रे शिवकः स्थासात् । ८८ कार्यकार्यमविरुद्धकार्योपलब्धौ । ८९. नास्त्यत्र गुहायां मृगक्रीडनं मृगारिसंशब्दनात् कारणविरुद्धकार्यं विरुद्ध कार्योपलब्धौ यथा । ९०. व्युत्पन्नप्रयोगस्तु तथोपपत्त्याऽन्यथानुपपत्त्यैव वा । ९१. अग्निमानयं देशस्तथैव धूमवत्त्वोपपत्तेधूमवत्त्वान्यथानुपपत्तेर्वा । ९२. हेतुप्रयोगो हि यथा व्याप्तिग्रहणं विधीयते सा च तावन्मात्रेण व्युत्पन्नंरवधार्यते । ९३. तावता च साध्यसिद्धिः । ९४. तेन पक्षस्तदाधारसूचनायोक्तः । ९५. आप्तवचनादिनिबन्धनमर्थज्ञानमागमः । ९६. सहज योग्यतासङ्केतवशाद्धि शब्दादयो वस्तुप्रतिपत्तिहेतवः । ९७. यथा मेर्वादयः सन्ति । चतुर्थः समुद्देशः १. सामान्याविशेषात्मा तदर्थो विषयः । २. अनुवृत्तव्यावृत्तप्रत्ययगोचरत्वात् पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षणपरिणामेनार्थ क्रियोपपत्तेश्च । ३. सामान्यं द्वेधा तिर्यगूर्ध्वताभेदात् । ४. सदृशपरिणामस्तिर्यक् खण्डमुण्डादिषु गोत्ववत् । ५. परापरविवर्तव्यापि द्रव्यमूर्ध्वता मृदिव स्थासादिषु । ६. विशेषश्च । ७. पर्यायव्यविरेकभेदात् । ८. एकस्मिन् द्रव्ये क्रमभाविनः परिणामाः पर्याया आत्मनि हर्षविषादादिवत । Jain Education International For Private & Personal Use Only २३३ पृष्ठाङ्काः १२३ 4. १२३ १२४ १२४ १२४ १२५ १२५. १२५ १२६ १२६. १२६ १२७ १२७ १२८ १२८ १४७ १४८ १५४-१८९. १५४ १८१ १८२ १८२ १८२ १८३ १८३. १८ www.jainelibrary.org

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280