SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ परीक्षामुख-सूत्रपाठः सूत्राङ्काः ८१. नास्त्यत्र समतुलायामुन्नामो नामानुपलब्धेः । ८२. विरुद्धानुपलब्धिविधी त्रेधा - विरुद्ध कार्यकारणस्वभावानुपलब्धि भेदात् । ८३. यथाऽस्मिन् प्राणिनि व्याधिविशेषोऽस्ति निरामय चेष्टानुपलब्धः । ८४. अस्त्यत्र देहिनि दुःखमिष्टसंयोगाभावात् । ८५. अनेकान्तात्मकं वस्त्वेकान्तस्वरूपानुपलब्धेः । ८६. परम्परया सम्भवत्साधनमत्रैवान्तर्भावनीयम् । ८७. अभूदत्र चक्रे शिवकः स्थासात् । ८८ कार्यकार्यमविरुद्धकार्योपलब्धौ । ८९. नास्त्यत्र गुहायां मृगक्रीडनं मृगारिसंशब्दनात् कारणविरुद्धकार्यं विरुद्ध कार्योपलब्धौ यथा । ९०. व्युत्पन्नप्रयोगस्तु तथोपपत्त्याऽन्यथानुपपत्त्यैव वा । ९१. अग्निमानयं देशस्तथैव धूमवत्त्वोपपत्तेधूमवत्त्वान्यथानुपपत्तेर्वा । ९२. हेतुप्रयोगो हि यथा व्याप्तिग्रहणं विधीयते सा च तावन्मात्रेण व्युत्पन्नंरवधार्यते । ९३. तावता च साध्यसिद्धिः । ९४. तेन पक्षस्तदाधारसूचनायोक्तः । ९५. आप्तवचनादिनिबन्धनमर्थज्ञानमागमः । ९६. सहज योग्यतासङ्केतवशाद्धि शब्दादयो वस्तुप्रतिपत्तिहेतवः । ९७. यथा मेर्वादयः सन्ति । चतुर्थः समुद्देशः १. सामान्याविशेषात्मा तदर्थो विषयः । २. अनुवृत्तव्यावृत्तप्रत्ययगोचरत्वात् पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षणपरिणामेनार्थ क्रियोपपत्तेश्च । ३. सामान्यं द्वेधा तिर्यगूर्ध्वताभेदात् । ४. सदृशपरिणामस्तिर्यक् खण्डमुण्डादिषु गोत्ववत् । ५. परापरविवर्तव्यापि द्रव्यमूर्ध्वता मृदिव स्थासादिषु । ६. विशेषश्च । ७. पर्यायव्यविरेकभेदात् । ८. एकस्मिन् द्रव्ये क्रमभाविनः परिणामाः पर्याया आत्मनि हर्षविषादादिवत । Jain Education International For Private & Personal Use Only २३३ पृष्ठाङ्काः १२३ 4. १२३ १२४ १२४ १२४ १२५ १२५. १२५ १२६ १२६. १२६ १२७ १२७ १२८ १२८ १४७ १४८ १५४-१८९. १५४ १८१ १८२ १८२ १८२ १८३ १८३. १८ www.jainelibrary.org
SR No.001131
Book TitlePrameyratnamala
Original Sutra AuthorShrimallaghu Anantvirya
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1992
Total Pages280
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Nyay
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy