Book Title: Prameyratnamala
Author(s): Shrimallaghu Anantvirya, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 277
________________ २३४ प्रमेयरत्नमालायां १९६ ६ २०० सूत्राङ्काः पृष्ठाङ्काः ९. अर्थान्तरगतो विसदृशपरिणामो व्यतिरेको गोमहिषादिवत् । १८८ पञ्चमः समुदेशः १९०-१९१ १. अज्ञाननिवृत्तिर्हानोपादानोपेक्षाश्च फलम् । १९० २. प्रमाणादभिन्न भिन्नं च ।। ३. यः प्रमिमीते स एव निवृत्ताज्ञानो जहात्यादत्त उपेक्षते चेति प्रतीतेः। १९० षष्ठः समुद्देशः १९२-२२७ १. ततोन्यत्तदाभासम् । २. अस्वसंविदितगृहीतार्थदर्शनसंशयादयः प्रमाणाभासाः । ३. स्वविषयोपदर्शकत्वाभावात् ।। ४. पुरुषान्तर पूर्वार्थगच्छतृणस्पर्शस्थाणुपुरुषादिज्ञानवत् । ५. चक्षुरसयोर्द्रव्ये संयुक्तसमवायवच्च । ६. अवैशये प्रत्यक्षं तदाभासं बौद्धस्याकस्माद्ध मदर्शनाद्वह्निविज्ञानवत् । ७. वैशोऽपि परोक्षं तदाभासं मीमांसकस्य करणज्ञानवत् । ८. अतस्मिस्तदिति ज्ञानं स्मरणाभासं जिनदत्ते स देवदत्तो यथा । ९. सदृशे तदेवेदं तस्मिन्नेव तेन सदृशं यमलकवदित्यादि प्रत्यभिज्ञानाभासम् । २०१ १०. असम्बद्ध तज्ज्ञानं तर्काभासं यावांस्तत्पुत्रः स श्यामो यथा । ११. इदमनुमानाभासम् । १२. तत्रानिष्टादिः पक्षाभासः ।। २०२ १३. अनिष्टो मीमांसकस्यानित्यः शब्दः । २०२ १४. सिद्धः श्रावणः शब्दः । १५. बाधितः प्रत्यक्षानुमानागमलोकस्ववचनैः । २०२ १६. तत्र प्रत्यक्ष बाधितोयथा-अनुष्णोऽग्निद्रव्यत्वाज्जलवत् । २०३ १७. अपरिणामी शब्दः कृतकत्वाद् घटवत् । २०३ १८. प्रत्यासुखप्रदो धर्मः पुरुषाश्रितत्वादधर्मवत् । २०३ १९. शुचिनरशिरःकपालं प्राण्यङ्गत्वाच्छङ्खशुक्तिवत् । २०. माता मे वन्ध्या पुरुषसंयोगेऽप्यगर्भवत्त्वाप्रसिद्धवन्ध्यावत् २०४ २१. हेत्वाभासा असिद्धाविरुद्धानकान्तिकाकिञ्चित्कराः । २२. असत्सत्तानिश्चयोऽसिद्धः । २०४ २३. अविद्यमानसत्ताकः परिणामी शब्दश्चाक्षुषत्वात् । २०० २०१ २०३ २०४ २०४ Jain Education International For Private & Personal Use Only www.jainelibrary.org .

Loading...

Page Navigation
1 ... 275 276 277 278 279 280