Book Title: Prakrit Vyakaranam
Author(s): Hemchandracharya, Parshuram Sharma
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 12
________________ प्राकृतव्याकरणम् [सू. ८-१-३५ वेमाचल्याद्याः स्त्रियाम् ॥ ८॥११३५ ॥ इमान्ता अञ्जल्यादयश्च शब्दाः स्त्रियां वा प्रयोक्तव्याः ॥ एसा गरिमा एस गरिमा । एसा महिमा एस महिमा । एसा निल्लज्जिमा एस निल्लज्जिमा । एसा धुत्तिमा एस धुत्तिमा । अजल्यादि । एसा अञ्जली एस अञ्जली । पिट्टी पिटूं। पृष्ठभित्वे कृते स्त्रियामेवेत्यन्ये । अच्छी अच्छि । पण्हा पण्हो । चोरिआ चोरिअं । एवं कुच्छी । बली । निही विही । रस्सी । गण्ठी । इत्यञ्जल्यादयः ॥ गड्डा गड्डो इति तु संस्कृतवदेव सिद्धम् । इमेति तन्त्रेण त्वादेशस्य डिमा इत्यस्य पृथ्वादीम्नश्च संग्रहः । त्वादेशस्य स्त्रीत्वमेवेच्छन्त्येके ॥ ३५ ॥ बाहोरात् ॥ ८॥१॥३६॥ बाहुशब्दस्य स्त्रियामाकारोन्तादेशो भवति ॥ बाहाए जेण धरिओ एक्काए ॥ स्त्रियामित्येव । वामेअरो बाहू ॥ ३६॥ ___ अतो डो विसर्गस्य ॥ ८॥१॥ ३७॥ संस्कृतलक्षणोत्पन्नस्यातः परस्य विसर्गस्य स्थाने डो इत्यादेशो भवति । सर्वतः । सव्वओ । पुरतः । पुरओ ॥ अग्रतः। अग्गओ ॥ मार्गतः । मग्गओ ॥ एवं सिद्धावस्थापेक्षया । भवतः । भवओ ॥ भवन्तः । भवन्तो । सन्तः । सन्तो ।। कुतः । कुदो ॥ ३७॥ निष्प्रती ओत्परी माल्य-स्थोर्वा ॥ ८।१। ३८॥ निर् प्रति इत्येतौ माल्यशब्दे स्थाधातौ च परे यथासंख्यं ओत् परि इत्येवंरूपौ वा भवतः । अभेदनिर्देशः सर्वादेशार्थः ॥ ओमालं । निम्मल्लं । ओमालयं वहइ । परिट्ठा पइट्ठा । परिट्ठिअं । पइट्ठिअं ॥ ३८ ॥ आदेः ॥ ८।१।३९ ॥ आदेरित्यधिकारः ‘कगचज०' [८-१-१७७] इत्यादिसूत्रात् प्रागविशेषे वेदितव्यः ॥ ३९ ॥ त्यदाद्यव्ययात् तत्स्वरस्य लुक् ॥ ८।१।४०॥ त्यदादेरव्ययाच्च परस्य तयोरेव त्यदाद्यव्यययोरादेः स्वरस्य बहुलं लुग्

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 343