Book Title: Prakrit Vyakaranam
Author(s): Hemchandracharya, Parshuram Sharma
Publisher: Motilal Laghaji
View full book text
________________
प्राकृतव्याकरणम् [सू. ८-१-४५ माणंसी मणंसी । माणंसिणी मणंसिणी । आहिआई अहिआई । पारोहो परोहो । पावासू पवासू । पाडिप्फद्धी पडिफद्धी ॥ समृद्धि । प्रसिद्धि । प्रकट । प्रतिपत् । प्रसुप्त । प्रतिसिद्धि । सदृक्ष । मनस्विन् मनस्विनी । अभियाति । प्ररोह । प्रवासिन् । प्रतिस्पर्द्धिन् ॥ आकृतिगणोऽयम् । तेन । अस्पर्शः । आफंसो ॥ परकीयम् । पारकेरं । पारकं ॥ प्रवचनम् । पावयणं ॥ चतुरन्तम् । चाउरन्तम् । इत्याद्यपि भवति ॥ ४४ ॥
दक्षिणे हे ॥ ८॥१॥४५॥ दक्षिणशब्दे आदेरतो हे परे दी| भवति ॥ दाहिणो ॥ ह इति किम् । दक्खिणो ॥ ४५ ॥
इः स्वमादौ ॥ ८।१।४६ ॥ स्वप्न इत्येवमादिषु आदेरस्य इत्वं भवति ॥ सिविणो । सिमिणो ॥ आर्षे उकारोपि । सुमिणो । ईसि ! वेडिसो । विलिअं । विअणं । मुइङ्गो। किविणो । उत्तिमो । मिरिअं । दिणं ॥ बहुलाधिकाराण्णत्वाभावे न भवति । दत्तं । देवदत्तो ॥ स्वप्न । ईषत् । वेतस । व्यलीक । व्यजन । मृदङ्ग । कृपण । उत्तम । मरिच । दत्त । इत्यादि ॥ ४६॥
पक्काङ्गार-ललाटे वा ॥ ८॥१॥४७॥ ___ एप्वादेरत इत्वं वा भवति ॥ पिकं पक्कं । इङ्गालो अङ्गारो । णिडालं णडालं ॥४७॥
मध्यम-कतमे द्वितीयस्य ॥ ८॥१॥४८॥ मध्यमशब्दे कतमशब्दे च द्वितीयस्यात इत्वं भवति ॥ मज्झिमो । कइमो ॥ ४८॥
___ सप्तपणे वा ॥ ८॥१॥४९॥ सप्तपणे द्वितीयस्यात इत्वं वा भवति ॥ छत्तिवण्णो छत्तवष्णोः॥ ४९ ॥
मयटुइर्वा ॥ ८।११५० ॥ मयट्प्रत्यये आदेरतः स्थाने अइ इत्यादेशो भवति वा ॥ विषमयः । विसमइओ विसमओ ॥ ५० ॥

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 343