Book Title: Prakarana Sukhsindhu Part 2
Author(s): Ajitsagarsuri
Publisher: Vitthalbhai Jivabhai Patel Ahmedabad

View full book text
Previous | Next

Page 463
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १३७ Acharya Shri Kailassagarsuri Gyanmandir कालेन क्षीयते पुण्यं, संचितं विधियोगतः । इतिध्यात्वा सदा दानं, विधातव्यं मुमुक्षुभिः ॥ ४८३ ॥ भर्तुकामः सदा योग्यायोग्यभेदविमूढधीः । न जानाति हितं स्वस्य, परद्रोहपरायणः । ४८४ ॥ इन्द्रियार्थरता लोके, परमार्थपराङ्मुखाः । इहापि दुःखिताः सत्त्वाः, परत्र क्लेश सेविनः ॥ ४८५ ॥ मन्मथस्य वशं यातः, को न मग्नोऽतिसङ्कटे । स्ववशं कपिसैन्यं हि, क्षीराब्धि तीर्णवत्क्षणात् ||४८६ ॥ | आत्मवैभवसंपन्ना-स्तारयन्त्युचिताञ्जनान् । अश्मप्रवहणप्राया- आत्मतत्त्व विवर्जिताः ।। ४८६ ॥ सेव्यतामक्षयज्ञान - सेवधिः सद्गुरुः सदा । अज्ञानोपहतस्याशु, संगतिः कुगतिप्रदा || ४८७ || कुगतिः सुगतिश्चैव, कर्मराशि समुद्भवा । तस्मात्सत्कर्मताशस्या, विकर्म परिवर्जयेत् ॥ ४८८ ॥ सत्कर्मवर्मितो जन्तु - रमेोऽरिकदम्बकैः । सुरक्षितो यथा मंत्रो - दीर्घकाले न भिद्यते ॥ ४८९ ॥ सूर्याचन्द्रमसौ लोके, प्रकाशेते दिवानिशम् । राहुणा बाधित नैव सज्जना हि निरादाराः || ४९० ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471