Book Title: Pragnapanopangamsutram Part 01
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
ऋषभादीन् व्युदस्स किमर्थं भगवतो महावीरस्य वन्दनम् ?, उच्यते, वर्तमानतीर्थाधिपतित्वेनासन्नोपकारित्वात् , तदेवासन्नोपकारित्वं दर्शयति
सुयरयणनिहाणं जिणवरेणं भवियजणणिव्वुइकरेणं । उवदंसिया भगवया पन्नवणा सव्वभावाणं ॥२॥ ___ अत्र प्रज्ञापनेति विशेष्यं शेषं सामानाधिकरण्येन वैय्यधिकरण्येन च विशेषणं, 'जिणवरेण'न्ति जिनाः-सामान्यकेवलिनः तेषामपि वरः-उत्तमस्तीर्थकृत्त्वात् जिनवरस्तेन सामर्थ्यात् महावीरेण, अन्यस्य वर्तमानतीर्थाधिपति|त्वाभावात् , इह छद्मस्थक्षीणमोहजिनापेक्षया सामान्यकेवलिनोऽपि जिनवरा उच्यन्ते ततस्तत्कल्पं मा ज्ञासीविनय
जन इति तीर्थकृत्त्वप्रतिपत्तये विशेषणान्तरमाह-'भगवता' भगः-समग्रैश्चर्यादिरूपः, उक्तं च-"ऐश्वर्यस्य समग्रस्य, | रूपस्य यशसः श्रियः। धर्मस्याथ प्रयत्नस्य, पण्णां भग इतीङ्गना ॥१॥" भगोऽस्याऽस्तीति भगवान् , अतिशायने वतुप्रत्ययः, अतिशायी च भगो वर्द्धमानखामिनः शेषप्राणिगणापेक्षया, त्रैलोक्याधिपतित्वात् , तेन भगवता, परमाहन्त्यमहिमोपेतेनेत्यर्थः, पुनः कथंभूतेनेत्याह-'भव्यजननिर्वृतिकरण'. भव्यः-तथाविधानादिपारिणामिकभावात् सिद्धिगमनयोग्यःस चासौ जनश्च भव्यजनः निर्वृतिः-निर्वाणं सकलकर्ममलापगमनेन वखरूपलाभतः परमं स्वास्थ्य तद्धेतुः सम्यग्दर्शनाद्यपि कारणे कार्योपचारात् निर्वृतिस्तत्करणशीलो निर्वृतिकरः भव्यजनस्य निर्वृतिकरो भव्यजननितिकरस्तेन, आह-भव्यग्रहणमभव्यव्यवच्छेदार्थमन्यथा तस्य नैरर्थक्यप्रसङ्गात् , तत इदमापतितं-भव्यानामेव
Jain Education
For Personal & Private Use Only
ahelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 752