Book Title: Prachin Tatha Navya Karmgranth Chatushka
Author(s): Vijayhemprabhsuri, Pareshbhai J Shah
Publisher: Vijaynitisuri Jain Tattvagyan pathshala
View full book text ________________
मम उपकारिणाम् किश्चित् स्मरणम्
__ अनादिकालीन संसारसमुद्रे भ्रमणं कृत्वा इहभवे आर्यदेशे आर्यकुले दुर्लभं मनुष्यजन्म प्राप्य बर्णासनदी तीरस्थ शिहोरीग्रामवास्तव्य श्राद्धवर्यश्री जशवंतलाल श्रेष्ठिसुश्राविकाश्रीहंसादेवी-अनुजरुपेण मम जन्म जातम् ।
ततः ताभ्याम् मम जन्म दत्त्वा मयि अत्युपकारः कृतः ।
मद्बाल्यकाले उन्दरानगरमध्ये चातुर्मासस्थिताचार्यश्रीहेमप्रभसूरीश्वरादिनिश्रायाम् चतुष्षष्टिप्रहरिपौषधाराधनां कृत्वा तत्काले गुरुणा मयि धर्मसंस्कारसिञ्चनं कृतं ।
___कालक्रमेण महेशाणे श्रेष्ठिवर्यश्रीवेणिचंदसूरचंदसंस्थापित-श्रीमद् यशोविजयजैन संस्कृतपाठशालामध्ये प्रज्ञाचक्षुःश्रीस्वर्गस्थपुखराजसाहेबगुरोः समीपे अनुभवज्ञानं लब्धम् । प्राध्यापकश्रीवसंतलालगुरोः समीपे संस्कृतप्राकृत-कर्मग्रन्थादिविषयस्य अध्ययनं कृत्वा तत्समये विद्यमानगृहपतिश्रीशांतिलालगुरुसमीपे अध्यापकश्रीनीतीनचन्द्रगुरुसमीपे च प्रकरणादि अभ्यास कृत्वाश्रीसर्वज्ञप्रणीते तत्त्वे रुचिः सञ्जाता । तेषां सर्वविद्यागुरुवर्याणांममोपरि अतीव उपकारोऽस्ति ।
श्रीमद्यशोविजयजैनसंस्कृतपाठशालामध्ये आचतुरब्दं अध्ययनं कृतं । एषा पाठशाला मम मातृसंस्था वर्तते ।
यदि एतत्पाठशालामध्ये मम प्रवेशः न अभविष्यत् तर्हि सम्यग्ज्ञानेन तदाराधनया च अहम् अपानेष्यम् । [अपौष्यम्] ।
पश्चाविशिष्टाध्ययनार्थे अपरकाशीतुल्याणहिलपुरपत्तने अनेकपूज्य साधु-साध्वी-श्रावक-श्राविकाणाम् अध्यापनकारयितृश्रीचन्द्रकान्तभ्रातुः समीपे श्रीसिद्धहेमशब्दानुशासनलघुवृतिमहाकाव्यादिवाञ्चनादिविषयं पादोनतृतीयवर्षं यावदध्ययनं कृत्वा तथा तन्मध्ये सुविधिकारश्रावकश्रीरमेशचन्द्रभ्रातुः समीपे विधिविधानविषयकं ज्ञानं लब्धं ।।
तैः ममोपरि-अत्युपकारः कृतः । तथा च एते सर्वे पूज्याः कदापि मया न विस्मरणीयाः किन्तु प्रातःस्मरणीयाः ।
Loading... Page Navigation 1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 212