Book Title: Prachin Tatha Navya Karmgranth Chatushka
Author(s): Vijayhemprabhsuri, Pareshbhai J Shah
Publisher: Vijaynitisuri Jain Tattvagyan pathshala
View full book text ________________
ततः डीसामध्ये पादोनतृतीयाब्दं यावदध्यापनं कृत्वा पश्चाद्राजनगर मध्ये अधुनापि चतुरब्धादारभ्य श्रीहेमचन्द्राचार्यजैनसंस्कृतपाठशालायाम् श्रीनेमिअमृत-धुरन्धरसंस्कृतपाठशालायम् श्रीश्रुतआनंदट्रस्टपाठशालायाम् च अध्यापनस्य प्रवृत्तिः सुष्ठु प्रवर्तते ।
एताः तिस्रः पाठशालाः सन्ति । तासाम् प्रतिनिधयः सर्वे अनुकूला: सन्ति । अध्ययन-अध्यापनकाले मयि अनेकविधसंप्रदायगुरूणाम्अत्युपकारोऽस्ति ।
शास्त्राध्ययनस्य मत्प्रवृतिमध्ये श्राविकाश्रीदिल्पा [रुपा] पूत्री धन्या अपि च बह्वनुकूला स्तः ।।
शास्त्रेपि मातृपितृणामुपकारः सुलिखितः । शास्त्रेपि विद्यागुरूणामुपकारोपि सुलिखितः ।
यावन्मया मोक्षलक्ष्मी न प्राप्येत तावन्ममोपरि मातृ-पितृगुरूणामुपकारो भूयात् । एतेषां सर्वेषां उपकारं स्तृत्वा अहं धन्योस्मि ।
भवदीयचरणचञ्चरीकः जशवंतलालसुतः परेशः ।
॥ कंठस्थकरणीयः॥
तव पादौ मम हृदये, मम हृदयं तव पादद्वये लीनम् । तिष्ठतु जिनेन्द्र !, तावद्यावन्निर्वाणसंप्राप्तिम् ॥
અર્થ : હે જિનેન્દ્રો ! ત્યાં સુધી આપના ચરણકમલ મારા હૃદયમાં રહો તથા મારું હૃદય આપના ચરણકમલોમાં લીન રહો (આસક્ત રહો) જ્યાં સુધી નિર્વાણની પ્રાપ્તિ મને હો.
अक्खरपयत्थहीणं, मत्ताहीणं च जं मए भणियं । तं खमउ नाणदेव य, मज्झवि दुक्खक्खयं दिन्तु ॥
અર્થ : મારાવડે અક્ષર-પદ અને અર્થે રહિત અને માત્રારહિત જે કહેવાયું. હે જ્ઞાનદેવતા ! તેને ક્ષમા કરો અને મારા પણ દુઃખના | क्षयने मापो (रो).
Loading... Page Navigation 1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 212