________________
ततः डीसामध्ये पादोनतृतीयाब्दं यावदध्यापनं कृत्वा पश्चाद्राजनगर मध्ये अधुनापि चतुरब्धादारभ्य श्रीहेमचन्द्राचार्यजैनसंस्कृतपाठशालायाम् श्रीनेमिअमृत-धुरन्धरसंस्कृतपाठशालायम् श्रीश्रुतआनंदट्रस्टपाठशालायाम् च अध्यापनस्य प्रवृत्तिः सुष्ठु प्रवर्तते ।
एताः तिस्रः पाठशालाः सन्ति । तासाम् प्रतिनिधयः सर्वे अनुकूला: सन्ति । अध्ययन-अध्यापनकाले मयि अनेकविधसंप्रदायगुरूणाम्अत्युपकारोऽस्ति ।
शास्त्राध्ययनस्य मत्प्रवृतिमध्ये श्राविकाश्रीदिल्पा [रुपा] पूत्री धन्या अपि च बह्वनुकूला स्तः ।।
शास्त्रेपि मातृपितृणामुपकारः सुलिखितः । शास्त्रेपि विद्यागुरूणामुपकारोपि सुलिखितः ।
यावन्मया मोक्षलक्ष्मी न प्राप्येत तावन्ममोपरि मातृ-पितृगुरूणामुपकारो भूयात् । एतेषां सर्वेषां उपकारं स्तृत्वा अहं धन्योस्मि ।
भवदीयचरणचञ्चरीकः जशवंतलालसुतः परेशः ।
॥ कंठस्थकरणीयः॥
तव पादौ मम हृदये, मम हृदयं तव पादद्वये लीनम् । तिष्ठतु जिनेन्द्र !, तावद्यावन्निर्वाणसंप्राप्तिम् ॥
અર્થ : હે જિનેન્દ્રો ! ત્યાં સુધી આપના ચરણકમલ મારા હૃદયમાં રહો તથા મારું હૃદય આપના ચરણકમલોમાં લીન રહો (આસક્ત રહો) જ્યાં સુધી નિર્વાણની પ્રાપ્તિ મને હો.
अक्खरपयत्थहीणं, मत्ताहीणं च जं मए भणियं । तं खमउ नाणदेव य, मज्झवि दुक्खक्खयं दिन्तु ॥
અર્થ : મારાવડે અક્ષર-પદ અને અર્થે રહિત અને માત્રારહિત જે કહેવાયું. હે જ્ઞાનદેવતા ! તેને ક્ષમા કરો અને મારા પણ દુઃખના | क्षयने मापो (रो).