________________
मम उपकारिणाम् किश्चित् स्मरणम्
__ अनादिकालीन संसारसमुद्रे भ्रमणं कृत्वा इहभवे आर्यदेशे आर्यकुले दुर्लभं मनुष्यजन्म प्राप्य बर्णासनदी तीरस्थ शिहोरीग्रामवास्तव्य श्राद्धवर्यश्री जशवंतलाल श्रेष्ठिसुश्राविकाश्रीहंसादेवी-अनुजरुपेण मम जन्म जातम् ।
ततः ताभ्याम् मम जन्म दत्त्वा मयि अत्युपकारः कृतः ।
मद्बाल्यकाले उन्दरानगरमध्ये चातुर्मासस्थिताचार्यश्रीहेमप्रभसूरीश्वरादिनिश्रायाम् चतुष्षष्टिप्रहरिपौषधाराधनां कृत्वा तत्काले गुरुणा मयि धर्मसंस्कारसिञ्चनं कृतं ।
___कालक्रमेण महेशाणे श्रेष्ठिवर्यश्रीवेणिचंदसूरचंदसंस्थापित-श्रीमद् यशोविजयजैन संस्कृतपाठशालामध्ये प्रज्ञाचक्षुःश्रीस्वर्गस्थपुखराजसाहेबगुरोः समीपे अनुभवज्ञानं लब्धम् । प्राध्यापकश्रीवसंतलालगुरोः समीपे संस्कृतप्राकृत-कर्मग्रन्थादिविषयस्य अध्ययनं कृत्वा तत्समये विद्यमानगृहपतिश्रीशांतिलालगुरुसमीपे अध्यापकश्रीनीतीनचन्द्रगुरुसमीपे च प्रकरणादि अभ्यास कृत्वाश्रीसर्वज्ञप्रणीते तत्त्वे रुचिः सञ्जाता । तेषां सर्वविद्यागुरुवर्याणांममोपरि अतीव उपकारोऽस्ति ।
श्रीमद्यशोविजयजैनसंस्कृतपाठशालामध्ये आचतुरब्दं अध्ययनं कृतं । एषा पाठशाला मम मातृसंस्था वर्तते ।
यदि एतत्पाठशालामध्ये मम प्रवेशः न अभविष्यत् तर्हि सम्यग्ज्ञानेन तदाराधनया च अहम् अपानेष्यम् । [अपौष्यम्] ।
पश्चाविशिष्टाध्ययनार्थे अपरकाशीतुल्याणहिलपुरपत्तने अनेकपूज्य साधु-साध्वी-श्रावक-श्राविकाणाम् अध्यापनकारयितृश्रीचन्द्रकान्तभ्रातुः समीपे श्रीसिद्धहेमशब्दानुशासनलघुवृतिमहाकाव्यादिवाञ्चनादिविषयं पादोनतृतीयवर्षं यावदध्ययनं कृत्वा तथा तन्मध्ये सुविधिकारश्रावकश्रीरमेशचन्द्रभ्रातुः समीपे विधिविधानविषयकं ज्ञानं लब्धं ।।
तैः ममोपरि-अत्युपकारः कृतः । तथा च एते सर्वे पूज्याः कदापि मया न विस्मरणीयाः किन्तु प्रातःस्मरणीयाः ।