Book Title: Prachin Lekh Sangraha Part 1
Author(s): Vijaydharmsuri, Vidyavijay
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 181
________________ ૧૦૮ પ્રાચીન લેખ સંગ્રહ. ( 300 ) सं० १५२३ वर्षे फागुण वदि ४ सोमे प्राग्वाट ज्ञा० मं० सदा भार्या सारू सुत मं० भोजा भा० साधूनाम्न्या स्वश्रेयसे श्री कुंथनाथबिनं श्री आगमगच्छेश श्री देवरत्नसूरिगुरूपदेशेन कारितं प्रतिष्टि (ष्ठितं शुभं भवतु ॥ श्रीः ॥ ( ३७१ ) ॥ सं० १९२३ वैशा० शुदि ४ बुधे श्रीकोरंटगछे श्रीननाचार्य संताने । उसवंशे महाजनी गो० श्रे० मना भा० ० नरवदेन भा० वाहू पु० जिणदास युतेन स्वश्रेयसे वि० का० प्र० श्रीककसूरिपट्टे श्रीसालदेवसूरिभिः मीणलदे पु० श्रीश्रेयांस जिन ( ३७२ ) सो ० ॥ सं० १५२३ वर्ष वैशाष (ख) शुदि १३ दिने ऊकेशवंशे १० जइता भा० जइतलदे पुत्र सो० मदनेन भा० रही भ्रा० अमरा स्व० पड्या गणपति प्र० कुटुंबयुतेन श्रीविमलनाथबिंबं कारितं प्र० तपागच्छाधिराज श्रीरत्नशेखरसूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः । अहम्मदावाद नगरे || श्रीः । (૩૭૦) ધેાધાના જીલ્લાવાળા દેરાસરની ધાતુમૃત્તિના લેખ. (૩૭૧) સૂરતના દેસાઇપાળના ડાકાભાઇ મુલચંદના ધરમ'દિરની ધાતુમુત્તિના લેખ. (૩૭૨) જામનગરના શ્રીઆદિનાથજીના દેરાસરની ધાતુકૂત્તિના લેખ.

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220