Book Title: Prachin Lekh Sangraha Part 1
Author(s): Vijaydharmsuri, Vidyavijay
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 218
________________ ભાગ ૧ લો. ( ४४५) ॥ सं० १५४७ वर्षे माघ सुदि १० गुरौ श्रीश्रीमालज्ञातीय व्यव[0] कोता भार्या कस्मीरदे सुत मेहा भार्या माणिकि । तया स्वश्रेयसे श्रीजीवितस्वामि श्रीसुमतिनायविंबं कारितं । चटप्रदीय श्रीपूर्णिमापक्षे श्रीदेवसुंदरसरीणामुपदेशेन प्र० झंझूवाडा. (४८१ ) ॥ सं० १९४७ माघ सु० १३ रवौ श्रीश्रीमालज्ञा० दो० हाना सु० दो० मांका भा० कपूरी सु. मांडणकेन भ्रातृ कृष्णरामप्रमुखकुटुंब युतेन श्रेयोऽर्थ श्रीशीतलनाथविंबं का० प्र० श्रीआगमगच्छे म० श्रीअमररत्नसूरीणां पट्टे श्रीसूरिभिः ( ४८७ ) स्वस्ति श्री संवत् १५४७ वर्षे माघ सुदि १३ रवी बोरसिद्धि वास्तव्य श्रीश्रीमाल ज्ञाति(तीय) सो० महिरान भा० आसी सुत कमलसी भा० महिराज भा० लीला सुता पूतलीनाम्न्या श्रेयो) श्रीधर्मनाथमुख्यचतुर्विंशतिपट्ट[ः कारितः प्रतिष्टि(ष्ठि)तः पूर्णिमापक्षे भ० श्री गुणरत्नमूरिभिः ॥ श्रीस्तु । (૪૫) રાધનપુરના શાન્તિનાથના મંદિરની ધાતુમૂર્તિનો લેખ. (४४९) तारामना ।महिनी घातुभूतिना सेम. (૪૯૭) સાદડીના મંદિરની ધાતુમૂર્તિને લેખ. ૧૦

Loading...

Page Navigation
1 ... 216 217 218 219 220